Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 169
________________ भ्यायावतारः ..300000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००.००००००००००००००० प्रतिष्ठमानाश्चत्प्रत्यक्ष दरीदृश्यन्ते, का हानिस्तेषामत्रधृतत्वे सूर्यादीनां? येनाऽदृष्टकल्पना क्रियते, अदृश्रादेः सिद्धस्य कारणतः विहाय । यद्वा किं न हा उदिताहस्करकिरणागमनजालके स्वतन्त्रमवध्रियमाणास्त्रसरेणवस्त्रुट्यादयोऽध्यक्षम् ?, येनैवं कल्प्यते । यचोदीरितमुदीरणाप्रधानैः- यद्यद्वाक्यामित्यादि । तदापि विश्वविधातृत्वसिद्धये नालम् । तावतातु सङकेतकर्त्त त्वसिद्धिः, न च सोऽ. सम्भव्यस्मदादीनाम् । यतो दृश्यत एवं नृपादिभिः प्रचारिता देशविशेषेण विशिष्ठा वातन्निवासिजनविहिता विचित्रा भाषा वाक्यपतिश्च । अन्यच्च-न नियता सर्वकाले भाषापि, वेदोपनिषत्काव्या. दीनां संस्कृतभाषासंस्कृतानामपि भाषावैचित्र्यम् । संस्कृतभाषा तेन प्रवर्तिता, को नियमो ? यन्नान्येन सा प्रवर्तिता । तथात्वे वा कथं पैयाकरणमतानां भिन्नता ? तन्न युक्तमिदम् । विचारणीयं चान्यदपि विद्भिः-यन म्लेच्छानां या भाण सङ्केतबन्धनबद्धा सा केन विहिता ? विधात्रैव सापीति चेत, कथं हि 'न म्लेच्छित वै' इत्यादिनं वदेद्यापनों भाषामित्यादिनिषेधः कदाग्रहाज्ञानादिनिर्मितोपि युक्तियुक्तः स्यात्, तस्या भपि विश्वेश्वरविहितत्वाविशेषात् । कथं च स्वयं विधाय निषेधयेत् साक्षरः ? । अन्यञ्चनास्ति भाषाया नियमिता, प्रतिद्वादशक्रोशं तद्विपरिवृत्तेः । एतावता सिद्धमिदम्-यन्नकः कश्चित्सङ्केतविधाता नियमितः सिद्धथति, येन विश्वविधातापि सिद्धयति । का वार्ता तर्हि विश्वविधातृतायाः ? | अस्तु वा प्रवर्तकः सङ्कतस्य, व्यवहारप्रवर्तकस्य कुलकरादेस्तथाभावेन विरोधानवकाशात् । हश्यते देशव्यवस्थापकप्रवर्तिता विचित्रा भाषा । उच्यते च विद्वद्भिरत एव 'यः स्रष्टा सर्वनीतीना मित्यादि । स्वनिवासदेशापेक्षं चैतदिति न कोपि पूर्वोक्तो विरोधोऽत्र ।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180