Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 168
________________ १५० न्यायावतारः 000000000000000000000000000000000000000000000000000000000000000000000000000@dddo@ यद्वा भवेत् कदाचित्तथेति कक्षीक्रियते, तथापि कुर्याददृष्टमेव तत् । यतो हि सर्वत्र सर्वकार्याणामात्मनामदृष्ट विधीयते इत्यङ्गीकारेणैव च भवद्भिरात्मनां सर्वव्यापित्वं स्वीक्रियते, तत्किमत्र विस्मृतम् । स्मृतं चेद्, दीयतां कर्त्त तायै महेशस्य जलाञ्जलिः, सर्वव्यापितायै वा आत्मनः । अत एव च नेदमपि नोद्यम् - यदायोजितं द्वयणुकादि धृता वा सूर्यादयः । यथादृष्टमेव तद्भावात् । नहि सर्वत्र समायोजना | , यद्वा-सादृष्टजीवविहितत्वेन तत् स्यात् कर्त्त कतान्त्रितम् । न च न वियुज्यते सयोगेन जीवेन स्कन्धादि संयुज्यते वा, वृक्षादि देहादिपरिणतेः प्रत्यक्षं दर्शनात् । विचारयन्तां भवन्त एव बालतनुपरिमाण स्वेषां वार्त्तमानिकं च, समेष्यति चेतावतैव मनसि सादृजीवानां पुद्गलोपचयकर्त्तता, दृष्टपूर्वयोधनस्य वृद्धत्वे क्षीणतापि गोचरीक्रियमाणाSध्यक्षं तदपचयकर्त्ततापि प्रत्यापयिष्यति यथायथं शरीरवृद्ध निंयमात् पृथिव्यादीनां तथाविध आयोगः स्यात् को विस्मयः ? । कथं च प्रतिक्षणं वयुज्यमान- संयुज्यमानप्रमाणातीतद्वयणुकयणुक्रानन्तानन्तस्कन्ध विषया अनन्तानन्ताकृतिरेककालीने कस्मिन्नेवेश्वरे सङ्गता स्यात् । नहीं कतिसाध्यौ संयोगवियोगौ इच्छामात्र साध्यत्वे च कृतिजन्यत्वं कार्यमात्रस्य भवतां यदभिप्रेतं तन्मिथ्या स्यात् । अदृष्टजन्यत्वे च सानुकूलता, प्रतिजीवं भिन्नत्वात्तस्य । स्वीक्रियते च भवद्भिरप्युपभोगसाधनानामदृष्टविहिततेति किमन्तर्गडुकल्पया तदिच्छया, कृत्या वा तदीययेति । [ नरकादौ वा सूर्यादयः] यथा च पतत्रिणः सादृष्टजीवत्वादववृतास्तिष्ठन्ति तथा सूर्यादयोपि स्युश्च दवधृतास्तदा को विरोध: ? सूर्यलोकाना नावृत्तिश्रुतेश्च सष्ठैव तेषां सकर्मता । तथा च सूर्यस्य विधोर्नक्षत्रादीनां च स्वप्रयत्नात्रधृतत्वमेव युक्तम् । यद्वा-यथा वायुना अवधृता यथा अभ्रादय आकाशे

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180