Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१४८
न्यायावतारः
-००००००००००००००००००००००००००००००010००००००००००००००००००००००००००००००00000000000000000000000
प्रतीकारेण ? क्रियते चेदसौ निरुजत्वार्थ, भवति चापि तदा विधाताऽपकर्ता अगदङ्कारोभद्रकर्ता सुष्ठु विधाताराधना विहिता। ? अन्येन चेत्, कोऽसौ विहायादृष्ट ? तदेव चेत्, अस्तु समस्तमेव तद्विहितम् । न च वाच्यं भवद्भिरपि न विधेयः प्रयत्नः, अदृष्टं करिष्यति स्वयमेव सर्वमिति । यतोऽस्माकं ह्यस्मत्कृतिविशिष्टमेवोदितावस्थं कर्म फलति । भवतां यत्र न भवतः प्रयत्नलेशः तदपि विधीयते विधात्रेति । न ताहगत्र नियम इत्यापाद्यते पूर्वोक्तम् । __ अन्यच्च अस्माभिः कार्य त्रिविधमिष्यते-वैससिकंप्रायोगिकमिश्नक चेति । तत्राऽभ्रेन्द्रधनुरादिकमाद्यम् । तत्र नैवोद्यमोऽस्मत्प्रभृतीनाम् । द्वितीयं घटादिकमुद्योगोद्भवम् । तृतीयं केशरोमादि, जीवति स्वभावा.
द्भावात् । तत्र द्वितीयग्मिन्नस्त्येवोद्यमोद्भवतेति नास्माकमनुचित प्रयत्नकरणम । भवतां तु पूर्वोक्तया रीत्या अनुचित एव । नाशक्त ईश्वरो यदेकं कुर्यान्नान्यत् । अस्तु वा सकत कं समग्रभोक्त जीवादृष्टानुसारेणैव सर्व भवतीति कृत्वा, तथापि न विश्वेश्वरस्य विश्वविधात. त्वसिद्धिः । बुद्धिपूर्वककत तायामेवोपादानज्ञान-चिकीर्षा-प्रयत्नभावनियमात् । सुप्त-मत्तादिषु तथाऽभावात् तथा कल्पनाया आवश्यकत्वात्। भूभूधरसरित्सरित्पत्यादिकं चापि तत्तद्र पेण परिणतानां जीवानां सालानां प्रयत्नोद्भूतं भवेत् तदा न कोऽपि विरोधः । अनूदितं चोपनिषत्काररपि-'पृथ्ठयां तिष्ठन्नित्यादिना। वैससिकस्यापि जगज्जीवादृष्ठोदयाद्यनुसारणैव भावात् । पर नैतावतोद्यमत्यागप्रसङ्गः । वैस्रसिकस्य तथात्वेपि प्रायोगिकस्य तथास्यात् । न चैतावता जगतोऽनादिताव्याघातः,अपरापरजीवगृहीततया अनादितोपपत्तेः। एवम्भूत एव हि बीजाकुरन्यायो यद् दृश्यमानेप्यल्पकालीनत्वेऽपरापरव्यक्तिसमूहेनापर्यवसानता। एवमत्रापि । नहि कदापि भूतपूर्वमेतत् यदुतन कोपि विचित्रादृष्टवान् पृथिवीत्वादिनिबन्धनादृष्टवान् वा । तथाच सकत्तु कतायामपि न कोपि विरोधः । अत एवोच्यते

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180