Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१४७
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
र्थकं पयोमुक्पयःक्लित्रभाजनस्य धान्याङ्क रोत्पादनमपीश्वरस्य कर्त्तव्यं, फलानुमेया हि प्रारम्भा मतिमतां स्युरत्र च न ऋते विनाशमुपलभ्यते किञ्चित्फलमन्यत् । एतेषां सर्वेषां पक्षकुक्षिनिक्षेपेऽपि न प्रत्यक्षबाधोद्धारोऽनैकान्तिकोद्धारेऽपि । न च तदपि न्याय्यम् । एव सति सर्वत्र तथा वक्तुं शक्यत्वात् ।
ननु च क निर्णीतैषा व्याप्तिरिति वाच्यम् । यतो नहि सामान्यकार्यत्वेन सकत कत्वस्य व्याप्तिग्रहोजातो भवतामिन्द्रधनुरादेरकर्त्त - कस्य जागरुकत्वात् । यत्र च यद् दृश्यते तद्वि शष्टमेव कार्यत्वं विशिष्टं च कर्त्त त्वम् । नहि पटकार्यस्य कुलालकत कता, न वा घटकार्यस्य तन्तुवायकर्त कता । किन्तु विशिष्टव । व्याप्तिरपि विशिष्ट व तदा योग्या । सामान्यव्याप्त्यभावे कथं सकत कतासिद्धिर्जगतः । नहि च किञ्चिद्विलोकितमशरीरेण कर्त्त कतावद् व्यापकं वा सकत कं नित्यज्ञानवद्वा तत्किं न चिन्त्यते ? । न चात्रानुकूलतर्को न । यो हि कार्य विदध्यात् स प्रयत्नपूर्वक एव स्यात् । उपादानज्ञान-चिकीर्षावत्तस्यापि हेतुत्वावश्यकत्वात् । न चाशरीरः प्रयत्नः । न च व्यापके क्रिया युज्यते । सर्वत्र समतया स्थितत्वं हि तत् । क्रियायां च सत्यां चलनाद्यापत्तेरेकत्रामावस्तस्यान्यत्र च द्विगुणतापातः । ततश्च व्यापकस्वाभावः । यश्च वेत्ति नून, ततो जायते तस्य तद्विषयिणी चिकीर्षा प्रयतते च । यस्तु नित्यज्ञानवत्तस्यागेगानादितो ज्ञानादिमत्त्वात् कुतस्तरां सा नार्वागेवाभविष्यत् । एवमकृतार्थवादयोप्यूह्याः ।
यच्चोच्यते-'नहि घटादिक'मित्यादि । तदप्यसमञ्जसमेव । यतो भवन्मते तावन्न कार्य एव यत्नः, भवददृष्टानुसारेण विधास्यत्येव विधाता भवताम् । न च कार्यो वदने कवलप्रक्षेपोऽपि, तमपि स एव विधास्यति । किञ्च-विधात्रा सर्वे क्रियते इति वादिनां भवतां पद् रोगाद्युत्पद्यते ? । तत्तेन कृतमन्येन वा ? | आये, किं तस्य

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180