Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 163
________________ न्यायावतारः १४५ .०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० रस्य प्रेरणाविषयमागत उपदेशानुसारेण प्रवर्तको विहायाश्रवाध्वनः सम्प्राप्तसंवरनिर्जरावा जीवः । अत एवोपचारात् पठ्यने-'आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु'। 'ता देव दिज बोहिं भवे भवे पासजिणचंदे' त्यादि । तथाप्रवृत्तश्च । वाशब्दस्य निःश्रेयसमनुजत्वादिसमुच्चयार्थकत्वात् स्वर्गमपवर्ग मनुजत्वं वा प्राप्नुयात्, तद्योग्यताप्राप्तः। न चेत्तथाप्रवृत्तः, किन्विन्द्रियकषायप्रमादमत्तो भूत्वा यथोन्मत्तं चेच्चचाराऽसौ श्वभ्रमेव वेति । एवकारोऽत्र व्यवस्थायाम् । सा च पूर्व दर्शितैव 'न चेत्तथाप्रवृत्त'इत्यादिना। वाशब्दश्चात्रापि समुच्चये तिर्यगांत-कुमानुषत्वादेः, तथा च पिहितविवेकलोचनो जीवः श्वभ्र तिर्यक्त्वं कुमानुषत्व वा यायादिति । न च तेन विरोध आपादयितु शक्यः । विहीयतां तदाऽऽग्रहः परमेश्वरपरमार्थस्वरूपाऽप्रज्ञताप्रोद्भूतपरमैश्व र्यपावनपरमेश्वरकलङ्ककरानपुणविषमतापादकविश्वविधातृतायाः । किच-अकर्मणो विश्वेश्वरस्य शरीरविधानं, तदन्तरेण विश्वविधानं च कथं घटनीयम्, क्रियामात्रस्य मूर्तजन्यत्वेन व्याप्तः । नव चाङ्गीकृता युष्माभिरपि कालाकाशादीनाममूर्तानां क्रिया । यदि चेच्छामात्रजन्यत्वं स्वीक्रियते विश्वस्य 'सोऽकामयते'त्यादिवचनात्, तदप्यचारु । नहीच्छापि कृतकृत्यस्याऽकर्मणो वा सम्भवति । विरुद्ध चेदं, प्रत्यक्षेणैव क्रियाजन्यत्वात् कार्यस्य । ननु कथं तर्हि 'अणिमिसनयणा मणकज्जसाहणा पुप्फदाम अमिलाण'त्ति देववर्णन सङ्गच्छते ? इति चेत् । सत्यं, 'मनसा कार्यसाधका' इत्यनेन न तेषां क्रियारहितत्वं, क्रियामन्तरेण कार्यसिद्धिसद्भावो वा प्रज्ञाप्यते । किन्तु यथा नराणां दृश्यमानेन भवभाविशरीरेण कार्यजननं, न तथा तेषाम् । किन्तूत्तरवैक्रियेणेति ज्ञाप्यते । न चानादाय वैक्रियादिपुद्गलान विधातु शक्नुवन्ति तेऽपि किश्चित्कार्यम् । यद्वा-यावदिच्छितकार्यसम्पूर्णता-शीघ्रताद्योतनाय । चतस्तेषां न किमपि न्यूनं कार्यम्, येन त इहागच्छेयुरितिदर्शनाय, नरलोकानागमनाधिकार पठितत्वादस्या गाथायाः । कथमन्यथाभिषेकार्थमुदकानयनादौ क्षीरा

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180