Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
००००००००००००००००००००००००.००ccc००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
रूपितस्वरूपस्य प्रमात्रादिगुणगणयुतस्य, संवेदनं--सम्यगबाधेनविद्यते-ज्ञायतेऽनेनेति संवेदन-प्रत्यक्षं प्रमाणम् । यद्यपि ज्ञानमात्रमेव स्वसंवेदनमेत्र, आत्मगुणत्वादात्मन्येवोद्भूयमानत्वाच्च तथापि परार्थप्रत्यक्षादिसत्त्वाद् यथा पश्य पुरोऽकलङ्कितज्ञानसम्पन्नशान्त्याद्यपरिमितगुण त्नरत्नाकरायमाणां श्रीजिनेन्द्रप्रतिमामित्यादि । यद्वासंवेदयति-ज्ञापयतीति संवेदनम् । 'नन्द्यादिभ्योऽन [११३५१] इत्यने । बोधकमित्यर्थः । स्वस्योक्तरूपस्य संवेदनं स्वसंवेदनं, आत्मप्रत्यक्षकारकं ज्ञानमित्यर्थः । . अत्राहुः केचिद्यदुत-तत्रात्मा मनश्चाप्रत्यक्षे'इति वचनानैवात्मा प्रत्यक्षः । सति च तस्मिन्नात्मप्रत्यक्षे तद्व त्तिज्ञानसुखाद्यवलोकनापत्तः । यो यो दृश्यते पदार्थस्तस्य तस्य गुणा अपि वीश्यन्त एव । यथा घटप्रत्यक्षे तद्पादीनां प्रत्यक्षम् । न चात्मनि ज्ञानादयोऽदृष्टादयो वा ज्ञायन्ते । तन्त्रात्मा प्रत्यक्षः । न च वाच्यं प्रत्यगात्मन्यहंप्रत्ययभावाद चार्विदम् । यतोऽहं यज्ञदत्तोऽई विष्णुदत्त इत्यादि स्वाभिधानोचारणपूर्वकमवलोकनेऽन्तः, सति च मनसो गमने न किमप्यवेक्ष्यतेऽहंतास्पदं समक्षतयेति उच्यते औपचारिक एवासावहंप्रत्ययः । तदिदमुक्तं पूज्यमुनिना 'यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टलिङ्ग न विद्यते' इति । न च तर्हि कथमहमिति प्रत्ययः प्रत्यगात्मनीति वाच्यम् । वेत्ति तावदयं जीवो, यदुतक्रियानानं वचनादिकं सचेतनविषयकं सकत कं कर्तारमन्तरेणोचारणाद्यभावात् तन्मदीयवचनादिकमपि सकत केन भाव्यम् । कर्त्ता च नान्यः कोपि देहे मदीये, किन्त्वहमेवास्मीति कर्ताहमेव । मदीयेच्छाद्यनुसारेणैव च जायते प्रवृत्तिनिवृत्ती इति सामान्यतोदृष्टाऽनुमानेनैवाहमिति प्रत्यगात्मनि प्रत्ययः । तदाह-सामान्यतोदृष्टाचाविशेष' इति । ननु च यदि प्रत्यगात्मनि जायमानोऽहं प्रत्ययोन प्रत्यक्षः तर्हि किमिति भासते प्रत्यक्षोऽहमित्यादीतिचेत् । नासावागमसंस्कार

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180