Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१४०
न्यायावतारः
.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
वास्तवी । स्याच्च सर्वेषां समानमेवेष्टसाधनता ज्ञानम् । न च तत्तथा अवलोक्यते इति विचित्रतान्यथानुपपत्त्या कल्पनीयमेवाभिनवं किञ्चित्कारणं, यत स्वयं विचित्रं सद् विचित्रताधायि स्यात् ।
यदप्यवाचि यत्-कथं 'चादृष्टस्वर्गश्वभ्रादिमार्ग'इत्यादि । तदप्यसमञ्जसम्, यतो वर्तमानभवेऽपि येन यद् यदा यत्र प्राप्तव्यं, स तदा तत्र तत्प्राप्त्यै गच्छत्येव, ददाति चापरोऽपि तस्मै तत् । न चाऽत्र नेता दृश्यते, दृश्यते वा तत्कार्य । कल्प्यते चेद् यथेच्छं परं, नहि कस्यचित् स्वतन्त्रकल्पनामनुरुध्यते पदार्थः। क च कल्प्यतेऽसाविति. वाच्यम, गमने याचने दाने आदाने वा ' यतः पादाभ्यां गत, मुखेन याचितं, हस्ताभ्यां दत्तमादत्तं च प्रत्यक्षम् । प्रेरित ईश्वरेण चेत् । कि जगत्यामुपकारादिविलोपकाऽनिष्टतमयतया कल्पनया । तथात्वे तस्यैवोपकारोऽयं न तु दातुः, तस्य श्रेष्ठिप्रेरितकिङ्करवत्तदादिष्टकार्यकरणात् । नहि तत्र श्रेष्ठिनं विहाय भवत्युत्तमर्णः किङ्करः, स वा तस्याधमर्ण आदाता। बुद्धिर्दत्ता चेत् तेन कस्मैचिदविक्तिवृत्तान्तादेष्टा सा?, येनैवं कल्प्यमानं कल्प्यं स्यात् । कथं च न दत्ता साऽखिलेभ्यो ? यथा सर्व एव स्युनिवृतात्मानः। अन्यच्च-एवं सति बुद्धिर्वधादेरपि स्यात् तद्दत्ता। तथा च कोऽन्योजगति तादृशोऽपसदो, यो दद्यादन्येभ्योऽसद्बुद्धिम् । स्वतः सा चेत्, किं नेतरापि तथा। केन कृतमेतदितिचेद् गृहाण प्रतिप्राणि भिन्न भागधेयं यदस्ति, तद्विलसितमेतत।
ननु कथमेवं सत्यपि तस्योपकर्त्त त्वादि ? परवतैव तेन करणादितिचेत, तत्केन कृतमिति विभावय । यतस्तदपि तेनैव कृतमस्ति । अन्यच्च-अदृष्टं साधनं, कर्त्ता त्वात्मैव । नही-- श्वरवत्तस्य विधातृत्वमेवाभिमन्यमानं स्यान्मन्तव्यम् । यदि च समग्रेऽपि अदृष्टश्रुतमार्गे यान्ति जीवाः स्वकर्मणा, तर्हि तदनुसारेण भवान्तरगतिरपि स्यात, क एव विरोधः? । अन्यच्च-यदि तेन नीता गत्यन्तरं जीवा यान्ति, तदा यदि जातु स न नयेनॉस्तत्प्रति काऽवस्था

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180