Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१४१
..300000.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
कर्मणो, जीवस्यैकस्य निष्फलत्वमन्यस्य मुक्ततामन्तरेण । तथा चायातं भवदीयमतेन यन्न तस्य सत्ता मुमुक्षूणां क्षेमकरी। ज्ञानं न स्यात् चेत न जीवस्वभावत्वात्तत्तु स्वयं सिद्धमावृतं तु यत्कर्मणा तदेवेश्वरकृत्यमित्यभ्युपगन्तव्यं भवद्भिस्तु । यद्वा-अस्तु ज्ञानदानमात्रक ता यत उपकारो ह्य ष । उत्तमनीतियं यं परेभ्योऽसमानरत्ननिभज्ञानवितरणम् । परं च कर्त्त तायामज्ञानमपि तेनैव वितीर्ण स्यात्तदन्येन चेद्, विमुञ्चन्तु सर्वकतृ ताग्रहम् । एवं च स्वर्ग नेताऽसौ. जीवान श्वभ्राणि । यथा चादृष्टमार्गो यात्यसौ श्वघ्र स्वकर्मणा किं न याता स्वर्गमपि, येन कल्प्यते तदाश्रित्य तत्कर्त्त ता, यया तस्य विषमतामाप्तिः, अल्पानां स्वर्गप्रापणात् बहूनां च श्वभ्रपातनात् । ___ यचोदितं 'कथमचेतनानि भूतानि' । तत् स्वजीवितमप्यनालोच्दैवाभिहितम् । कथमन्यथा विविधाहारोपजातजीवितधारणापथ्यो
द्भूतरोगादि-विषोपभोगजातमरणादि दृष्टा वा ब्र यादेवं । जीवेन सम्बद्धानां संयुक्तानां वा तथाभावात् को वक्ति च वियुक्तान्येवाचेतनानि तानि भूतानामुपकारायापकाराय वा भवन्ति भूतानीति येनैवमुपालम्भः, को वा निषिषेध जीवसत्तां, येनानधिष्ठितानीत्याधुदीयते । यद्वा-अचेतनान्यपि भूतानि किं नावलोकितानि मनोहररूपादिद्वारा जीवानामुपकारकृन्ति प्रतिकूलरूपादिद्वारा चापकारपरायणानि ? । येनैव नोद्यते । न च करवाललता व्यापारिता सती न छिनत्ति शिर आदि । साधिष्ठाना चेत् किं न लगति पथि पतितः कण्टकः स्वयमेव ? | यद्वा-पतिता कृपाणलतिका न कृन्तत्युत्तमाङ्गमनाभोगेन शयानस्य ? । केन च विहिता सा तीक्ष्णता कण्टकानां, महेश्वरेण चेद्, आ: पापपुजावस्कारायमानता तस्य । स्वभावेन चेद्, आयान्त्वध्वनि वायुना चेद्भूत एवासौ पथि विप्रकीर्णा वा केन च स तेनैव विहित इतिचेत्, किमपराद्धम् अङ्गिभिर्यदसौ वायुद्वारा तान् व्यकिरत् । निर्विवादं चेदं-यद्वनस्पत्यादिना वायू

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180