Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 160
________________ १४२ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000 द्भवो व्यजनादिना निष्पाद्यते च स्वयमपि तर्हि क एतादृश आग्रहो, यद्यक्तियुक्त विधाने स्वतन्त्रेऽपि तत्कत तोल्लेखः, स्वभाव एवायं दृढतराग्रहस्य । कथं नु भवेद् ऋतुवैचित्र्येण वैचित्र्यं वायोन चेत् स विधाता। सत्यं, परं यत्तस्य स्खलनं तत् किमीश्वरस्यानुपयुक्तता, तत्स्थलवर्ति जीवानामुपरि द्वषो वा, नाहुतयस्तत्रस्थैः सम्यग्दत्ता अभविष्यन्निति चेत् यत्र नैवाहुतिनामापि विदन्ति जनाः । तत्र किमिति नियमेनापि । पूर्वजन्मविहिताऽच्चे द्, वरमुक्त, तदेवासाधारणं कारणम् । कथमेकास्यदृष्टमचेतनं विदध्यात् किश्चिदपि स्वयमिति चेत् ।कः किमाह? नहि लोकविवरवृत्त्यदृष्टं तद् विदयाति । किन्त्वात्मसंसक्तमेव । ननु न वायुना संसर्गस्तस्य कथ चर्ते तस्येति पूर्वमेव लोहोपललोहदृष्टान्तेन निरटक्येतत् . मा विस्माषुः । तत्त्वतस्तु सूर्यगतिवैचि. व्येण तत्स्थली याऽऽत्मादृष्टानुसारेण तद्वैचित्र्यं नानुपपन्नम् । ऋतुभेदेनाऽइस्करगतिवैचित्र्यमस्त्येव । तत्रापि कारणं त्वात्मादृष्टमेव । अत एव चोचिवांसो विद्वांसो जलनिधिवारिदमर्यादा-ज्वलनानिलगतिवैचित्र्यपृथ्वीस्थैर्यनिदानतां तस्य दर्शयन्तः सूर्याचन्द्रमसोरपि तनिदानमेव भ्रमणम् । यदाहुः आप्लावयति नाम्भोधि-राश्वासयति चाम्बुदः। यन्महीं स प्रभावोऽयं, ध्र वं धर्मस्य केवलः ।।१।। न ज्वलत्यनलस्तिर्यस्यदूर्ध्व वाति नानिलः । । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ।।२।। निरालम्बा निराधारा, विश्वाधारा वसुन्धरा।. यच्चावतिष्ठते तत्र, धर्मादन्यन्न कारणम् ॥३॥ सूर्याचन्द्रमसावेतो, विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्, नूनं धर्मस्य शासनात् ॥४॥

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180