Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
"booooooOOOOOOO0000000000000000
१३६
0000000000000000000000000000........................
वत्तस्य सम्भवन्ती तिरस्कार्यता न शक्यते निवारयितु दोषोत्पादकस्य स्पष्टमेव दृष्टविवेकविकच कल्याणैस्तिरस्करणीयत्वादिति । यतः स्यादेव स तिरस्कारपात्रं यदि शास्त्राणि प्राज्ञापयिष्यत्तथाबुद्धया, परं
1
मृतायैव तेन धानि तानि कर्मवशपरनाथवद्भिर्जीवैश्च यथारुचि गृहीतानि प्रवृत्ताश्चामी तथा चेत संसारसंसरणमवश्यं भावीति ज्ञानमेव तथात्वाय जातं तस्य । न च तच्छास्त्रमृते इति तद्विधातुरदोषवत्त्वेऽपि तस्य तत्कारणता स्पष्ठैव । अत एवोच्यते- 'नाकारमन्तरा शास्त्र शस्त्रयोर्विदुषां भिदा । तथा 'साक्षरा विपरीताः स्यू राक्षसा नेतरे पुनरित्यादि । भवत्येव च ज्ञातेष्टानिष्टप्रकाराणामेवानात्मवित्तया ज्ञातानामनृतवद्नविपरीतप्ररूपण-लोभेन्द्रियपराधीनतादिना संसारसंसृतिवृद्धिः । न चाशास्त्रमशासितं वोत्पन्नं तज्ज्ञानं न च ज्ञानमूलमन्य इति स्पष्टैव तस्य तस्याः संसृतेरपि कर्त्तता । यद्वा-ये न लीयन्ते तदुक्तामृतमार्गे मारयित्वा मनोविकारास्त एत्रावाप्नुवन्ति संसारमिति प्राप्तस्तदा ज्ञानादर एव भवपर्यटननिबन्धनमिति तस्योपचर्यते सकारणं भवाटव्यटनकर्त्ततापि विपर्ययारोपादिति चेत् । साध्वेतत् साधितं भवद्भिः यथा तथा कर्त्त त्वम् । तदेवं न कल्पते कल्पयितुं जगदीश्वरस्य साक्षात् जगद्विधातृता विकल्पपटकैरप्यविकल्पनीयैः ।
9
यच्च शिपिविष्टसाधनसावधानतयोद्गीर्णमर्वागेव । तन्नैव युक्तिक्षमम् । तत्र यत्तावदुक्तं - ' जन्तु' त्यादि । तदसुन्दरं यतः प्रत्यक्षविरुद्वैषा कल्पना । न तावज्जीवा अज्ञानिनो, न वा स्वमीप्सितं न जानन्ति, न वा तत्र न यतन्ते, फलं चावाप्नुवन्त्येव यथाकर्म । यदा च प्रवृत्तिर्जीवगुण एव तदा किमघटमानकं विलोकितं विलोकनाचतुरैः । न च स्वेष्टसाधनताज्ञानमीश्वरेणाऽऽपाद्यते । तथा सति सर्वेषां तद्वत्ताप्रसङ्गात् । न हीश्वरो द्वेष्टि रज्यते वा कस्मैचित् पुचिद्वा, येनैकस्य तत्सम्पादयेन्नान्यस्य । न च तद्भावे ईश्वरतापि

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180