Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 156
________________ १३८ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० णाच्चामृतत्वाधिगमस्तदकरणाच्च संसारसंसृतिर्जायते जीवस्य । प्रोचिवांसश्चर्षयोऽप्येतत् यदुतप्लवा ह्ये ते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ यो नाभिनन्दन्ति मूढा जरामृत्यु ते पुनरापि यति ॥१। अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जंघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ।।२।। अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥३॥ इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छे यो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते मुकृतेऽनुभूत्वेमं लोकं हीनतरं चाविशन्ति ॥४॥ तपः श्रद्धये ह्य पवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचयाँ चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यमृतात्मा।११। तथा तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् । यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति । इति श्रुतिसमुदायात् स्पष्ट एव निदेशितोऽमृतमार्ग इतरस्य तद्ये यथा यान्ति ते तथा गतिभाजो भवन्तीति स्वीकतु मुचितं तस्यैतत्कर्तृत्वम् । लभ्यते हि यो गुणो यदनुशासनात्तस्य गीयमानं कर्तत्वं तस्य न दोषपोषाय, कारणमात्रस्य कर्तृत्वात कञ्चित्, कारणं चेष्टप्रवृत्ती प्रादुर्भवत्येवागिष्टसाधनतादि, न च तच्छाखमते, न च तदपि करिमृते इति स्पष्टं शास्त्रकर्तुरीमृतप्राप्तौ कारणत्वम् । अत एव पठ्यते-मुक्तिदाता त्वमेवेति । . न च वाच्यं यद्यप्येवं स्यान्मुक्तिकारणज्ञानप्रयोजकशास्त्रप्रणेतृत्वेन तस्य मुक्तिकर्त्त त्वम्, तथापि संसृतिसंसरणकारणता तु न कथञ्चनापि घटाकोटीमाटीकते । अन्यथा मुक्तिदातृतया आराध्यता

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180