Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 154
________________ १३६ जातं च चेत् पश्चातत्तथा तर्हि 'भवदभिमतमेव जात' मिति भावत्कं सत्यं, भवानेवात्र प्रभुः कत्तु मकतु मन्यथा कतु चेतीहापि यदीश्वरेण egमेवो द्रवेजगति नान्यविचारितं स्यादेव तर्हि तद्विहितमेवैतदितिव्यपदेशः । भण्यते च सुश्रुतपरमार्थेनापि यदीश्वरदृष्टं यत्तदेव भावि नान्यथेति । यथा वा तेन वस्तूनां मनोवाक्कायादीनां भूतादोनां ऋत्वादीनां च स्वभावः परिगीतो दृष्टो वा तथैव भवतीति कल्प्यतेऽसौ कर्त्त तया सर्वेषां चेत्, न हानिरुपचरितस्य सर्वथा मृषात्वायोगात् । यथोच्यत एव । न्यायावतारः 0000000000000000000000000000000000000000000000 30000000000000000000000000 छान्दोग्ये - कोयमात्मेति वयमुपास्महे कतरः स आत्मा येनपश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वा चाखादु च विजानाति || १ || यदेतत् हृदयं मनश्चैतत् सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेघा दृष्टिधृ तिर्मतिर्मनीषा जूति: स्मृतिः सङ्कलः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ||२|| एष ब्रह्मष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथ्वीवायुराकाशमापो ज्योतींषीत्येतानोमानि च क्षुद्र मिश्राणीव | बीजानीतराणि चेतराणि चाण्डजानि जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गात्रः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च ब्रह्म ||२|| स्थावरं सर्व तत्प्रज्ञा नेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठाप्रज्ञानं स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् इत्योम् । अत्र यथाहि जीवलक्षणमात्मानं गौणीकृत्य तज्ज्ञानमेव प्रवानीकृतं स्तेन सर्वकार्य सिद्धिरुदाहृता । तथेश्वरस्य परमप्रज्ञा नेत्रत्वाद्यद्यच्यते सर्वविधातृत्वं नानुभवत्यनृततामिति । उच्यते चापेक्षयैवात्मनोऽपि सर्वविधानविज्ञत्वम् ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180