Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१३५
..00000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००
छान्दोग्ये च तद्यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्य-जितो लोकः क्षीयते ।
बृहदारण्यकेऽपि-पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने ति। तथा तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुष्टो वा मूनों वान्येभ्यो था शरीरदेशेभ्यस्तमुस्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्त सर्वे प्राणा अनूत्क्रामन्ति स विज्ञानो भवति विज्ञानमेवान्ववक्रामति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥२॥ न केवलमेतावन्मात्रं भवान्तरसह क्रमणविषयं कर्मवलं स्वीकृतमुपनिषत्कार: किन्तु नवीनतरशरोरादानेपि यथाकमैवेति पूर्व कठोपनिषदि प्रोक्तमपि स्पष्टं दर्शयति तद्यथा-'पेशस्कारी पेशसो मात्रामादाय मात्रामादायान्यन्नवतरं कल्याणतरं रूपं तनु । एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयिस्वान्यन्नवतरं कल्याणतरं रूपं तनुते पित्र्यं वा गान्धर्व वा दैवं वा प्राजापत्यं वा ब्राहम्यं वान्येषां वा भूतानां ॥४। तथा पुण्यः पुप्येन कर्मणा । तथैव यत्कर्म कुरुते तदभिसम्पद्यते । तदेष श्लोको भवतितदेव सक्तः सह कर्मणैति लिङ्ग मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यकिन्चेह करोत्ययम् ॥ इत्यादिषु स्वयमेवाष्प्रभावो दृश्यते इतरनिरपेक्ष इति स्वीक्रियते पूर्वोक्तयुक्त्त्या । 'यस्यैव महिमा भुवि । तस्य भासा सर्वमिदं विभाति' इत्युपनिषदश्व ज्ञानद्वारा कर्त्त त्वं चेद् वरम काषुर्भवन्तो यत्प्रपन्ना विचार्य स्वयमन्यमध्वानं शुभतरपुण्य जनपथावतारवत् । न चात्रास्ति चाकचिक्यम् । यतो न यज्ञातं सर्वशेनास्ति किश्चित् न चात्र व्यक्तिविषयो विवादः । अभ्युपगम्यते चास्माभिरपीदं तदुक्तं
सर्वभावेषु कर्तव, ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञाः । इति । पारमर्षेपि-'जं जह भगवया दिट्ठ तं तहेव परिणमइतिवचनात् । पापठति च लोकोऽपि यद्-एकनावधृतं यथा प्रथमतो,

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180