Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१३३
Booooooooo००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
महेश्वर एव तावद् यः सर्वज्ञः स सर्वविदिति श्रुत्या सर्वज्ञः । सर्वज्ञश्वातीतानागताद्यद्धावेत्तृत्वादेव । तथा अवाप्तवेदनश्चावश्यम्भाविनीं स्थितिं जानाति पर्यालोचयति च । यतो नहि तदज्ञातमस्त्यभूद् भवि यद्भवति वा, सर्वज्ञताक्षतेः । परिणमति च जगति तथैव यथा अनेन ज्ञानेनावभासितम् । ज्ञानं च तदधीनमेवेति, यथा यथा परिणमति तस्य ज्ञानं तथा तथा विश्वेक्ष्यविश्वान्तर्वर्त्तिपदार्थप्रकरोऽप्यावर्त्तते इति साहचर्येणाऽनन्यथासिद्धनियतपूर्ववृत्तितया भवत्येव तद्विश्वविधेः कार गं ज्ञानम् । न च भिन्न तत्ततो, गुणानां द्रव्याभेदेन व्यवस्थानात् ।
1
अन्यच्च - श्रुतिषु भवान्तरगमादौ नेक्ष्यते तन्नामापि । आदिसर्गसाधनत्वं तु कल्पितमर्वा व ज्ञातम, उत्पत्तिश्च जीवस्य प्रेत्य प्रवेदितैवमृषिभिर्यथाहु: - इति तु पञ्चम्याम्महुतावापः पुरुषवचसो भवन्तीति स उल्वावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १॥ स जातो यावदायुषं जीवति त प्रेतं दिष्टमिताग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति |२| इति नवमः खण्डः । अथ य इमे ग्राम इटापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति || ३ | मासेभ्यः पितृलोकं पितृलोकादा का शमा का शाश्ञ्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ||४|| तस्मिन् यावत्सपात मुषित्वाथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथैतमाकाशमाकाशाद्वायु वायुभूत्वा धूमो भवति धूमो भूत्या भवति ||५|| अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहि-यवा औषधिवनस्पतयस्तिलमाषा जायन्ते तो वै खलु निष्पतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति || ६ || तद्य इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूय चरणा अभ्यासो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं वा चण्डालयोनिं वा ॥७॥ अथैतयोः पथोर्न कतरेण च न

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180