Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१३१
........१००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
प्राणो मनः सत्यं लोकाः कर्मसु चामृत'मित्यनेन ब्रह्मतपःफलतयाsनमभिप्रेतम् । न चैनं प्रजापतिं नाङ्गीकरोति कोऽप्याबालगोपालम् । एतदेव च सर्वविधानसावधानम् इत्यपि युक्तमेव । यद्यपि च विरुद्ध वर्ति इदं यत्-ब्रह्मणस्तपसा जातायां पुष्टाविति तत्कारणस्य सष्टमेवेतरस्यावलोकनात् अपलप्यते चेत् प्रत्यक्ष कुलकमायाता नीतिरेषा भवतां यदुत-भ्रान्तं प्रत्यक्षमिति कथमन्यथा जगन्मिथ्या प्रपञ्चोऽसन्नित्याद्यवक्ष्यन् भवत्पूर्वजाः । मा च त्वरिषत भवन्तो निर्णीयते भवदभिमतमपि । प्रतिपादयाञ्चक्रुस्तावच्छान्दोग्ये-ऋषयः मनो ब्रह्मत्युपासीत । ४ । १८ । आदित्यो ब्रह्म त्यादेशः। १-१-३ बृहदारण्यकेइयं पृथिवी सर्वेषां भूतानां यावदमृतमिदं ब्रह्मदं सर्वं । इमाः आपः (यावत) ब्रह्मदं सर्व । अयमग्निः । अयं वायुः । अयमादित्यः । अयं चन्द्रः । इयं विद्युत् । अयमाकाशः । अयं स्तनयित्नुः । अयं धर्मः । इदै सत्यं । इदं मानुषम् । अयमात्मा सर्वषां भूतानां मध्वस्यात्मन: सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चाय- . मात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योयमात्मेदममृतमिदं सर्वम् ।
विलोक्यतां विचक्षणा जगन्निदानमीक्षणैर्वदन्ति यत्परे स्फुटविहाय ब्रह्म नापरम् । न निश्चितं महर्षिभिर्यतो विकल्प्य देशितं, क
आग्रहस्तदा तदीयवाक्यसेविनां ननु॥११॥ पाहुश्च पुनः वाग्वै सम्राट् परमं ब्रह्म । प्राणो वै सम्राट् परमं ब्रह्म । चक्षुर्वै सम्राट् परमं ब्रह्म । श्रोत्रं वै सम्राट् परमं ब्रह्म । मनो वै सम्राट् परमं ब्रह्म । हृदयं वै सम्राट् । सर्वेषां भूतानां आयतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा हृदये ह्य व सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै स्म्राट परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते।

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180