Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१२६
00000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
कल्पनाप्रसङ्गः कथं वा नाभूदर्वाक् नित्यत्वेनावस्थितत्वात्तस्य । नहि तस्य कल्पनासम्भवेऽस्ति कारणं किञ्चित् । करुणा तु पूर्व निरस्तैव विधातुर्विधातृत्वे । कथं च कुर्यादसौ करुणया विधानो लोकं दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलं, येनोद्भवेदेतादृश उल्लायोऽनिवार्यः। - यदाहुः-दुःखदौर्गत्यदुर्योनि-जन्मादिक्लेशविह्वलम् ।
जनं तु सृजतस्तस्य कृपालोः का कृपालुता ? ॥१॥
कथं च नामार्वाक सृष्टे जनाभावाद् दुःखसम्भवो, येन करुणोद्भवः सम्पद्यत सम्भावनापदम् । अपरं च किमसौ शरीरमुपादायैतत् करोत्यन्यथा वा? | आद्ये, कर्माणुरहितः कथमुपादत्ते ? सर्वदा वा किमिति नोपादत्त ? कियत्परिमाणं वा तद् ? जगत्परिमाणे तस्मिन्नुपादीयमाने अन्यकरणीयावकाशाभावः । परिमाणवत्ति च सर्वव्यापिस्वाभावेन सर्वत्र क्रियाविरहः । तथा च तत्र स्वयमेव क्रियाऽभावः । अन्यकर्माणूपादाने तु स्पष्टव कृतनाशाकृताभ्यागमप्रसङ्गापतिः । सूक्ष्मशरीराभ्युपगमे च स्पष्टव स्थूलपदार्थभूभूधरसरित्सरित्पत्यादिकरणायाऽयोग्यता । स्थूलसूक्ष्मयोर्भेदाभावेऽरत्येव सर्वेषामदृष्टं सूक्ष्ममिति किं विश्वविधातूदूषणेन । विचारणीयमावश्यकमेतद्यदुतविश्वविधात्रभ्युपगम्यश्चेत्, कोऽसौ ब्रह्मा प्रजापतिः शक्तिः प्रधान यावनीयो वा कोपि ? यतस्तेप्याख्यान्ति-यदिष्टमीश्वरेण जायतामाकाश, जातमवलोकितम् चारु । जायतामुद्योतो जातो चीक्षितः सुन्दसे दिवस इति चक्रऽभिधा तस्य । अन्धकार उद्भवतु जातो, रात्रिरित्यभिदवे ताम् इत्यादि । यदि विहितमेव स्याद्विश्व केनापि, किमिति स्वापलापिनस्तादृशानऽकरिष्यदसौस्वासममहिम(मलि)म्लुचः यदापि जेगीयते श्रुतिस्मृत्यादि । तत्र विचार्यते तावत्-को ब्रह्मा प्रजापतिःशक्तिर्वा । तत्र प्रश्नोपनिषदि दृश्यतां, यदाह तत्र-संवत्सरो वै प्रमापतिस्तस्यायने दक्षिणं चोत्तरं च ॥९॥ मासो वै प्रजापतिस्तस्य

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180