Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 146
________________ १२८ न्यायावतारः 000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००06066066. स्याच्चेद्,योग्यमुक्त, परमुदीक्षणीयमेतत्, यदत्रैव जनुपि परकृतकर्मानुसारेणेतरेषामपरप्रेरणं भवति वधाय दानाय वा परिणति: केवलकर्मसात्राज्यात तर्हि तेनैवैतस्यात्रागमने किमाञ्चर्यम् । न च नोद्यं . कथमचेतनानि कर्माणि यथायोग्यं गत्यन्तरं प्रापयेत्तद्वन्तम्। लोहो. पललोहयोरचेतनेपि विनैव परप्रेरणां दृश्यते एवाकर्षस्तथा चोत्तममध्यमाधमकर्मणां वैचित्र्यात् किमिति न घटां प्राञ्चति यथार्ह गतिप्राप्त्यादि, येनादृष्टासम्भवितकल्पनागहने प्रवेशः प्रविष्ठविवेकानाम् । अकर्मकत्वे च कथं नानुचितिपदवीमञ्चतीश्वरस्य, नेषां क्षित्यादित्वेन वैवम्यापादनम् । न चैकमप्यन्तरेण जीवेयुनराः तित्यप्ते जोवायूनाम् । न च तान्यपि स्युरेकैकमन्त।। तन्नाकर्मभिरप्यात्मभिः सृष्टिसृष्टिः सृष्टिसर्जनपटिष्ठोटाकोटिमेति । किञ्च-प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्त्तते' इति न्यायात किमर्थमसौ यत्न आस्थीयत ईश्वरेण ? सति तस्मिन् स्पष्टैवाकृतार्थता । अन्त्ये च प्रेक्षापूर्वकारिताऽभावः। न चेश्वरे न तद्दषणं, निःस्पृहत्वेन गुणत्वादितिचेत्, तन्न वरं, यतो निःस्पृहत्वं परोपकाराय स्वोपकाराय वा स्यादत्र तु तस्य कृतार्थत्वादितरेषांअल्पानां सुखविधानेऽपि बहूनां दुःखजम्बालविमोहनाच न तल्ल शोऽपि । एतेन कैव तीर्थकृतां तीर्थप्रवर्त्तने फलप्रातिः ? अस्ति चेत्, स्वार्थपरायणता । नास्ति चेद्, नोत्तमनीत्यनुसारितेति मूढोल्लापो निरस्तः । ते हि पूर्वजन्मन्येव परोपकारप्रवणेकान्तःकरणतयाऽभान्त्सुः तीर्थकृत्कर्म प्रवचनप्रवर्त्तनायेति न तेषामकृतार्थता निष्फलारम्भता वा । प्रवर्त्तयति च शासनमजरमरणमभयकरं तृतीयौषधवत् सर्वगुणं तदुदयेन । नामकर्मत्वाञ्च न पराधीनतापत्तिरात्मगुणानाम् । न चायनं वेद्यते तत् कर्मेति दिक । न चैवमीश्वरस्यास्ति कर्मलेशोप्यभ्युपगतो भवता । किञ्च-सर्वशक्तिमत ईश्वरस्य किमित्यसम्भविन्यण्डादिक्रियोपरफुरुते ? कथं च ततः प्रादुर्भावोऽस्य सचराचरस्य ? इति विचारयन्तां स्वयं विज्ञाः । न ह्यवं कल्पनामात्रेण भवति पदार्थप्रादुर्भूतिः । कथं च सर्वथा निःसङ्गत्येश्वरस्य भवेत्

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180