Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
यतां जलाञ्जलिः सर्वैश्वर्यवादस्य । तथा च यद्गीयते
झानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टय ॥१॥ मिति ।
तदलीकमेव। अलीकगुणोत्कीर्तनेऽपि च स्पष्टैवातितीव्रा मृषाचादि. तेत्यत्रबुद्धपूर्वमेव प्राज्ञानामस्तीति । शिक्षणायापि तत्करणमनुहरत्यनार्यक्रियां हास्यायाऽन्यप्राणिबाधनामिकाम् । यतः सत्यपि शक्तिनिकरे कैषां पामरजनोचिता रीतिः ? स्वकृतत्वात्तस्य न तथात्वे चेद् बन्धः, कथं पुत्रवधे पितुः ? । अन्यच्च-तदर्थं चेत्, किमिति न चक्रेऽत्रैव नरकादिकं प्रत्यक्षं, येन लोकः कोऽपि न चार्वाकमतानुगो भवेत् । कोपि न च विदभ्यात् पापलेशम् । नृपाज्ञामिव प्रतिक्षणमनुपालयेचान्तःकरणत एव तदाज्ञां शेषामिव । कथ च न सोपि जगज्जीवदुःखीकरणानार्हति शिक्षाम् ? । कथं वा तङ्कजनाद्भावुकभावुकोद्भवोभावुकानाम् । नहि न्यायकारिणां युक्तमेतद्यदुत-स्वसेवातोऽपराधकारिणां मुक्तिरन्यथाऽनपराधानामपि बन्ध इति । अन्यच्च -जीवैः कर्माणि स्वयं कृतानि तेन कारितानि वा ? |आये, यथैवाशुभसमाचारादुपार्जितमशुभं तैस्तथोपभोगमपि तस्य कुर्याञ्च कोदोषः । किञ्च तथात्वे प्राणवधादिकमेकस्य पूर्वकृताशुभकर्मविपाकीभूतं यत्तदेवान्येषां नूत्नतत्समर्जनायेति न स्यान्नियमः। तस्य फलरूपत्वेनेतरस्येश्वरकारिताङ्गीकारात् । तथात्वे च पूर्वजन्मनीह परत्र च न कोपि कस्यापि कर्मणो बन्ध ईश्वरकारितत्वात् स्वयं तदकरणात् । तत् कैव कर्मबन्धस्थित्यभावे तत्फलदानस्थिति: । अन्यच्च-यदत्र विदधातीष्ट भवयोऽनिष्ट वा तच्चेदीश्वरकृतं, न तस्य शुभायेतरस्मै वगा। स्वयं कृतं चेदाजन्म विनेश्वरेण प्राणिनां सम्पद्यते पूर्वकर्मानुसारेण शुभाशुभफलानुभवः तर्हि किमीश्वरेण ? । जीवस्य स्वयमज्ञत्वाद् गत्यन्तरे तादृशे निदधात्यसौ, यत्र स्वयं स्वकृतादृष्टफलोपभोगायालम्भूष्णुः

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180