Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१२६
न्यायावतारः
.०००००००००००००००००0000000000000000000000००००००००००००००००००००००००००००००००००००000000000000
कश्च गुणोऽस्य प्रलयकरणेन परमाणुपुञ्जस्य, को ह्य वमुत्पाद्यतयाभिमतं विज्ञो विनाशयेद्वर्त्तमानम् । अनुत्पन्नश्च दनादित्वादस्तु जगदपि तथैव काहानिः । कार्यत्वादिकं तु निराकरिष्यत एव । यद्वाकथं न तस्यापि कार्यता, नित्यत्वाच्चेदितरेतराश्रयः। सिद्ध हि नित्यत्वे कार्यताभावः तस्मिँश्च सिद्ध नित्यतासिद्धिः । अथवा अस्तु जगतोऽपि कार्यतारहितत्वम्, अन्यथा स कुहास्थादवाक् सृष्टयु त्पत्तेः, क वा वर्णितमेकार्णवतादि सृष्टयनुत्पत्तेः स्थितमिति विलोकने विचाररहितेऽर्थेऽङ्गीकृते योग्यतामनुभवत् खविलोकनं भवतामपि भवत् केन वार्येत ? आकाशे चेत् जीवन्तु परं स कुतोऽनादिर्मतः। आत्मन आकाशः सन्भूत इति त्वौपचारिकमेवोत्पादवणनम् । अमूर्तस्योत्पादाभावान्न तस्योपादानकारणं किञ्चिदस्ति, यनोत्पाद्येताऽसौ निर्मयत्वादनवयवित्वाच्चेत, सत्यमुक्तं परमालोचयन्त्वेवं जीवे, सोप्येवंविधो न वा ? यद्यपि न योग्यमुक्तमनवयवित्वादिति । इहाकारो इदमिहाकाश इदमित्यवयवप्रतीतेघंटादेमहतो यद्यनेका अवयवाः तर्हि किं न स्युस्ततोऽतिमहत आकाशादेः, परमन्यदेतत् । जीवा अपि 'न जायते म्रियते वा विपश्चिदिति वाक्यात् नित्या एवेति न ते उत्पादिता इति चेत्ते के सकर्माणोऽभूवनकर्माणो वा? आये, तत्कर्मक कृतं? पूर्वसर्गे चेत्, कथमेतावत्कालं न फलितम्। विपाककालेऽपश्यं फलदानस्वभावं हि तत्, अन्यथा तदभ्युपगमवैयात्। पूर्व यदि फलदानपट्वेव तदासीत् तदा नास्थूल शरीर उपभोगः कर्मणामिति बलात्कारेणाप्यायातं जगतोऽनादित्वम् । यदि च कर्मणां तत् सामर्थ्य स्वयमीश्वरेण तदपेक्षया दीयते चेत्, तानि शिखण्डीभूतानीति व्यपेक्षेश्वरस्य तेषां, तथात्वे च सर्वशक्तिसमन्वितस्य न करुणा कापि, येन दुःखदुर्गदौर्गत्यविह्वलं जनं सृजति, जगति च बहव एव दुःखभोगिनो, विशेषेणेक्ष्यते चेत् न कोऽपि सर्वथा सुनिधानम् । कथं च तेन प्रथमत एव दुष्कृतकरणकाले एव न निवारिता जन्तवः ? का चैषा मदमत्तता ? यत् सत्यपि सामर्थ्य दुराचारात् पाल्यानां नावनम् । न सा शक्तिः चेदी

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180