Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१३२
न्यायावतारः
.000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000
भृगुवल्लयामपि-अधीहि भगवो ब्रह्मति तस्मै एतत्प्रोवाच अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । विचार्यतां महाशया यदि अत्र न ब्रह्मत्वेन प्रतिपिपादयिषितं स्यादन्नादि, कथं प्राण वाचमिति भवेद्वचनयुगलम् । प्रोक्त चाग्रे अन्न ब्रह्मति । प्राणो ब्रह्मति । मनो ब्रह्मति विज्ञानं ब्रह्मेति । आनन्दो ब्रह्मति ।
श्रुतिरहस्यमिदं नहि निश्चितौ, जगति कौचन ब्रह्मप्रजापती। श्रवणतत्परशान्तिकृते जगु श्रृंषय एवं यथारुचि कल्पिती ॥१॥ भो भोः कणादकपिलादय ! आश्रयध्वं,
किं ब्रह्म यद्विदधते जगतां व्यवस्थाम् । युष्माकमेतदृषिभिर्गदितं पुरोक्त,
नेत्रेनिमील्य पिवताऽऽयतिसौख्यदातृ ॥२॥ माश्रित्य विश्वजननाय परं महेश,
दैवं विना च भवतीह न कार्यजातम् । तत्त्वाश्रितं कुरुत किन्तु महेश्वरेण
नाऽजागलस्तननिभेन निजेष्टसिद्धिः ॥३॥ अथ चतुरचातुर्यावज्ञातदिवस्पतिपाठकाः संश्रयध्वं यूयं योगिन इव तुर्यावस्था तुरीयविकल्प स्वमनोरथपूर्तये यदचिन्त्यप्रभावोऽसौ 'महतो महीयानित्यादिवाक्यादिति चेद्. भवतु चिन्तामण्यादिवत् स्वमहिमाधरीकृताखिलविश्वस्य विश्वाधिपतेः सामर्थ्य तादृशं, परं न तहते आराधकं स्यादिति विद्यमानस्यैव जगतस्तत्प्रभाव इयत्युपयोगम् । अन्यथेच्छाप्रादुर्भावादिना पूर्वोक्तदोषानतिवृत्तेः। न च तस्य वीतरागत्वाद् वैषम्यकारणं किञ्चिदिति, भाव्यं च तथा सति जगता वैषम्यरहितेनेति नासावप्यर्हति घटनाकोटिम् । अथ विहायाऽसदाग्रह यथार्थपञ्चमुखाराधनपटिष्टतयैवमाचक्षतोरीकृत्य पञ्चमं विकल्पं यन्

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180