Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१३४
न्यायावतारः
00000000000000001000000000000000000000000000000000000000000000000000000000000000
7
तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति, जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तद्वेष लोकः । एतदेव बृहदारण्यकेऽपि षष्ठेऽध्याये द्वितीये ब्राह्मणे । नात्र ब्रह्मनामाण्यनुश्रूयते, किमु तत्कर्तृ स्वम् । न केवलं भवावताराधिकारे एव न श्रूयते किन्तु ब्रह्मत्वावातावपि न तत्कर्त्त त्वमनुगीतम् । तथाच श्रुतिः तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासने, तेऽर्चिषमभिसम्भवत्यर्चिषोऽइरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षान्यान्षडुदति मासांस्तान् ॥१॥ मासेभ्यः संवत्सरं संवत्पदादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान्ब्रह्म गमयत्येष देवयानः ||२|| मुण्डकोपनिषद्यपि - तपः श्रद्धये ह्य् पवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुत्रोऽव्ययात्मा । अनेकत्र च भवान्तरगत्यादिनिर्देशः कृतः श्रुतिस्मृत्योः । न परं कुत्रापि ब्रह्म-प्रजापतिप्रभृतिकर्त्तव्यलेशोऽपि दर्शितो दीर्घदर्शिभिः । परं दृश्यते कर्मकृतमेवागमनं तदिदमाह-विस्रस्यमानशरीरस्थस्य देहिनः देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद्वै तत् । ४॥
1
ܘ
न प्राणेन नापानेन मृत्योर्जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ||५||
हन्त त इदं प्रवक्ष्यामि गुह्य ं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ! ॥६॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयंति यथाकर्म यथाश्रुतम् ॥७॥
मुण्डके पि - परीक्ष्य लोकान्कर्मचितान् । एष वः पुण्यः सुकृतो ब्रह्मलोकः ।

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180