Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
000000000000000000000000000000000000000000000000000000000000000000000000000060000600
१०४
मपि बुद्धयल्पत्वं, परेषां तबाहुल्यं चेति । नांशतः सती चेतना प्रत्येकभूते समुदाये बहुलतया व्यज्यते । न चासत्यपि समुदायबलेनोत्पद्यते, मद्यागेषु मदशक्तित्रदणुषु स्थौल्यवद्वेति पक्षः शोभनः । यतो हि मद्याङ्गेषु सर्वथा मदशक्तिर्नास्त्येव, धातकीपुष्पपिष्टादिषु भ्रमजन - कत्वनुदुपशमादिदर्शनात् । अत्रयवेऽपदेवोत्पद्यत समुदाये चेत्, सर्वस्य न नियता स्याच्छक्तिरसत्त्वाविशेषात् । उत्पद्येत चैवं सति चाबा - दीन्यपि पृव्यादिभ्य इति नार्थः तत्त्वचतुष्यस्वीकारेण । न चाणुषु स्थौल्यमसदेव तत्समुदाये उपलम्भात् अणुसमुदायपरिणाम एव स्थूलत्वम् । न चामूर्त्तस्कन्धानां स्थौल्यं परमाणुता चान्यनिखिलपरिमाणापेक्ष याल्पतमयात् तदपेक्षया चाऽन्यस्यात्सपरिमाणस्यासत्त्वादेव । न च सौक्ष्म्यम्थौल्येति परिणामद्वयमणुसमुदायस्य बन्धभावापन्नस्योच्यते तद्विशोयते तेनेति वाच्यम् । तस्यापेक्षिकत्वात् । अत एबोच्यते निश्चयेन सर्वलघु सर्वगुरु वा द्रव्यं नास्त्येव । न च तर्हि कथं नारदशायां प्रत्यक्षमिति बादरस्थूलस्कन्धानामेव चाक्षुषत्वोत्पत्तेः । अत एव 'भेदसङ्घाताभ्यां चाक्षुत्रा' इति । तन्न सर्वथाऽसत उत्पत्तिः सम्भवति समुदायेन । तथा च कथं सर्वथाऽसती समुद्भवेच्चेतनापि समुदाये भूतानाम् । सत्पक्षस्तु पूर्वमेव निरस्तः । यद्यप्यभावो न जीवसत्तासाधकस्तथापि न भूतधर्मश्चेतनेति सावयत्येवासौ, तत्साधने चैनया साधयिष्यत एव जीवसत्ता । अपगमिष्यति च दुर्धरविषयविषमविषवेगमूर्छितानां भवतां मोहमहिमविजम्भितम् । तावन्मात्रम् चेत् साधयिष्यत्यभावमानम् । तथा च जीवसत्ता केवलमेकतमप्रमाणसिद्धा न, किन्तु पूर्वोक्तरीत्या सर्वप्रमाणसिद्ध वेति स्त्रीकार्यैव सा । नद्याख्यान्ति विद्व.सः प्रमाणसिद्धमर्थ विद्दाय तद्विपरीतम् ।
i
एवं च सत्यपि प्रमातृत्वादिगुणयुक्तस्यात्मनः साधने प्रमाणप्रचये शेषमुपलक्षयन्नास्तिकाभिमतं प्रत्यक्षमेव जीवसिद्धौ प्रमाणतयोपदिदर्शयिषव आहुः - 'स्वसंवेदन संसिद्ध' इति । तत्र स्वस्य प्रानि

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180