Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१२०
न्यायावतारः
00000000000000000000000000000000000000000000000000000000000000000000000000000000000000
अस्य सफलत्वे च किं तेनान्तर्गडुना, भक्तिमात्रत्वात् तकर्त्ततावादस्य । तदिदमाहुः पूज्या:
'फलं ददाति चेत् सधैं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्, सफले भक्तिमात्रता ॥१॥
2
अत्र पूर्वदोषो विचित्रे कर्मणि जन्तूनां प्रवर्त्तने को हेतुरीशस्य ? न कोपोत्यनथक एव कर्त्त त्वाद :खादिकारणप्रवर्त्तकत्वात् स्पष्टोSपकारिशेखरः इति निर्हेतुका वा प्रवृत्तिः सोऽत्रापि कर्मणो निष्फलत्वस्वभावात्तदवस्थ एवेति । केचित्तु परमेष्ठिनमनभ्युपगच्छन्तः स्वयमेव प्रकृतिजातां जगत्युत्पत्तिं प्रचक्षते, तेऽपि क्रमेणानेनैव निरस्याः । यतो सापि 'नित्ये' त्यादि सर्व वाच्यम् । न चाचेतना प्रकृतिः वेत्त्यदृषुपरिमाणं येन जगज्जन्तुयोग्यायोपभोगायोपयुज्येत । न च सत्त्वरजस्तमः साम्यावस्थालक्षणा नित्या प्रकृतिरपरिणममाना किमपि तृणकुब्जीभावादिकमपि कर्त्तु मला स्यात् । अप्रच्युतामुत्पन्नस्थिरस्वभावत्वाच्च नित्यस्य । यांद सा कुर्यादहङ्कारादिकपरिणतिं स्वस्याः कथमिव स्यान्नानित्या ? कथं च श्रद्धेयं प्रत्यक्षादिविरुद्धां गुणेभ्यो द्रव्योत्पत्तिरुद्भवतीत्येवंरूपां प्रक्रियां वर्णयन्ती श्रतिगीरद्भावयेद्भावुक तत्त्वमिति । किञ्चापरिणामिन आत्मनः संसज्य तृती यवेदिनमिवाभिनवविकाररूपतनयजननयोग्यतामादधीत सा वनितेव प्रकृतिः कथं ? कथं विदधीत चाकतु भुक्तभोगिन आत्मनो 'वियुक्ततां स्वनिवृत्या । क्षीरादिदृशन्तोपि न कथञ्चनापि युक्तियुक्ततामादधाति तः प्रणिगद्यमानः । यतः प्रथमं न तन्नित्यं, न च न तद्भिन्नं द्रव्यं, न च तत् स्वयं प्रकृतिवत् परिणमतिं न चानुपगृहीतं वा परिणमति, तत् कथमित्र तयोः साम्यं भवेत् । शेषं पूर्ववदेव |
.9
ये तु तृतीयप्रकृतिमन्तमिव तृतीयविकल्यं संश्राययन्त्य मतनया

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180