Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
११८
न्यायावतार:
.000000000000०००००००००००००००००००००००००००००००००००००००००००००००3000000000000000000000000000
विकं प्रयत्नजन्यं वा ? । आधे, न कर्त्तता, स्वाभाविकस्य कारणानिबन्धनत्वात् । अनित्यं हि कादाचिकत्वात् कारणकल्पितं भवेत्, न च भवेत्तथा स्वाभाविकमिति जगतोऽनादितै वैवम् । प्रयत्नजन्यत्वे तु प्रयतमानः कृतार्थः सन्नितरथा वा प्रवर्तेत ? आये, तत्ताहानिः । अन्त्ये च न करणयोग्यतैव । स एव च विधेयः स्यादितरवत् तथात्वे । अन्यच्चस गौणमुख्यभावः कथं भवेदितरवस्तुयोगाभावे प्रथमतः परिपूर्णत्र्यात्मकत्वात् उभयथापि प्रारम्भाभावो विश्वस्य । किच प्रयोजनं तस्य सम्पूर्णत्र्यात्मकस्य तथा तथा परिणतौ । अत्र्यात्मकत्वेऽपि च स्पष्ठ. वाऽनादिता त्रयाणां ब्रह्मजीवाजीवानान् । न च वाच्यं समुद्रस्यैकरूप. स्यापि भवन्त्येव विचित्रा वीचय इति । तासां वाय्वादिसंयोगहेतु. कत्वान्नहि भवति शान्ते वायौ कल्लोललेशोऽपि । यथा भाजनोद के। तन्नतरयोग्ययोगाभावे विचित्रता कथञ्चनापि सम्भविनी। न चेतरदपि जन्यते तेन, चतुर्थवस्तुस्वीकारापत्तेः । स्वीकारेऽपि च तस्य ब्रह्मरूपत्वे चतुगुणात्मकताप्रसङ्गः । इतरथा चाकारणं कार्योद्भवः ब्रह्मणो निमित्तकारणत्वेन स्वीकारात् । तन्न स एव तथा तथारूपतया परिणमति योग्यो विकल्पो विकल्पाननुवर्त्तयितुम् । तन्न ब्रह्मविवौयं दृश्यमानः पदार्थप्रकरः । 'आत्मन आकाशः सम्भूतस्तस्माद्वायु'रित्यादिका प्रक्रियापि स्वच्छन्द उद्भ तान प्रमाणीभावमाप्नोति विद्वपरिषदि । वायोराकाशे जायमानत्वं, न तु ततस्तथा । वायोरपामुद्भवस्य यन्त्रद्वारा प्रत्यक्ष सिद्धत्वात् । तत्र त्वग्नेराप इति । अथ चेत मयाध्यक्षेण प्रकृतिः सूयते' इति, 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य को जुषमाणोऽनुशेते' इत्यादि । तथा 'मायां तु प्रकृति विन्द्यात् मायिनं तु महेश्वर'मित्यादि वाक्याद्यदि प्रकृतिद्वाराऽसौ विधातृत्वेन कतीक्रियते द्वितीयविकल्प:ङ्गीकारेण, तदापि वचनीयमवचनीयवाङमयतत्त्वविदा वचनीयम् । यत् सा प्रकृतिरपि नित्यानित्या वा ? । आद्य, कथं सा तेन विहिता विधात्रा ? कथं च नागिन्यवनीधरादिप्रादुर्भाव ? इतरकारणा

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180