Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 139
________________ न्यायावतारः १२१ 00000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० कल्यां बुद्धिं अन्ववायवृद्धय भीप्सवस्तेन लभन्ते किमपि स्वेप्सित - मर्थ विना योग्यवस्तु विनाशम् । यतस्ते तावद्विभिन्न विभिन्नमतानुगा एव । एके तदाहु: तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । केवलं गहरीभूते, प्रणटोरगराक्षसे ॥१॥ नष्टामरनरे चैव, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥२॥ तत्र तस्य शयानस्य, नाभौ पद्म विनिर्गतम् । तरुणार्कमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥३॥ तस्मिँश्च पद्म भगवान-दण्डकमण्डलुयज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः स्रष्टाः ॥४॥ . अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । . विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥१॥ कद्र : सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानाम् ॥ . प्रभवस्तासां विस्तरमुपागतः केचिदेवमिच्छन्ति । वैष्णवी - यमिदम् । स्मात्तं त्विदम्: आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम् । अप्रतर्कमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ ततः स्वयंभूर्भगवा-नव्यक्तो व्यजयन्निदम् । महाभूतादिवृत्तौजाः, प्रादुराशीचमोनुदः ॥२॥

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180