________________
न्यायावतारः
१२१
00000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
कल्यां बुद्धिं अन्ववायवृद्धय भीप्सवस्तेन लभन्ते किमपि स्वेप्सित - मर्थ विना योग्यवस्तु विनाशम् । यतस्ते तावद्विभिन्न विभिन्नमतानुगा एव । एके तदाहु:
तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । केवलं गहरीभूते, प्रणटोरगराक्षसे ॥१॥ नष्टामरनरे चैव, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥२॥ तत्र तस्य शयानस्य, नाभौ पद्म विनिर्गतम् ।
तरुणार्कमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥३॥ तस्मिँश्च पद्म भगवान-दण्डकमण्डलुयज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः ।
ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः स्रष्टाः ॥४॥ . अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । . विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥१॥ कद्र : सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानाम् ॥ .
प्रभवस्तासां विस्तरमुपागतः केचिदेवमिच्छन्ति । वैष्णवी - यमिदम् । स्मात्तं त्विदम्:
आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम् । अप्रतर्कमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ ततः स्वयंभूर्भगवा-नव्यक्तो व्यजयन्निदम् । महाभूतादिवृत्तौजाः, प्रादुराशीचमोनुदः ॥२॥