Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१०३
10000000000000000000000000000000190000000000000000000000 30000000002000000000000000000000
कल्पनमेत्र श्रेयस्करम् । श्रन्यच्च आवारकस्य मूर्त्तत्वे तेन चेतनाया भूतगुणत्वात् पुष्ट्युपलम्भः स्यात् समानत्रस्तुगुणत्वात् । अमूर्त्तत्वे च नाबारकता । अनुमहोपघातकारित्वाभावादमूर्त्तानाम् । कथं परस्परोपग्रहो जीवानामितिचेद् अनन्तानन्तकर्म परमाणुपरिवेष्टितात्मरूपाः कथचिन मूर्त्ता एव ते, न चात एव सिद्धानामुपग्रहकारिता । समुदायेन व्यक्तीभवनमपि तदा स्यात् सिद्ध, यदांशतो दृष्टपूर्वा स्यात् प्रत्येकम् । यथाहि तिल एकस्मिन्नंशतोऽस्ति चेत्तैलं समुदाये बहु भवदवलोक्यते । न पुनरत्र सांगतोऽपि सिद्धा । न च केशस्येकस्य रूपस्य दर्शनाभावेपि समुदायेऽस्य दर्शनम्, तथांशतश्च तनाया अदर्शनेनि समुदाये दर्शनम् । दूरतो ऽदर्शनेऽपि दृश्यते एत्रा सन्नीभावे । परमाणुपुञ्जदृष्टान्तन्तु दूरोत्सारित एव । यतस्तत्र न दृश्यने वस्त्वेव, अत्र तु वस्तुदर्शनेपि तद्गुणादर्शनम् । अन्यञ्च - केनासौ भूतसमुदाय: पुञ्जी - क्रियते, येनोत्पद्यते तत्समुदाये चेतना स्पष्टा । अन्यस्य कारकस्याभावात् । कालादेः कल्पनेऽपि तस्यैकविधत्वाद् वैचित्र्यहेतुत्वाभावात् स्पष्टैव तत्कारकतयाऽऽत्मसिद्धिः । तथा च किमिति न मन्यते तद्गुणएव चेतना । अल्पबहुत्वादिपरिमाणेनैव तदुत्पत्तिश्व ेत, केन तर्हि तदुत्पादनार्थं तथापरिमाणानि मीलितानि भूतानि ?, स एव च कर्त्ता स्यात् । किञ्च भूतसमुदायादुत्पद्यने चेतना चेद्, यो यो महान् भूतसमुदायः तत्र तत्र चेतना महत्त्वेन भाव्यम् । यथा महन्मृत्पिण्डसमुद्भवो घटो महानेवालपश्चात्सपिण्डोद्भूतः । न चास्त्येषं महत्स्वपि हस्तिशरीरादिषु लघुतमेभ्योपि नृभ्यो बुद्धिमान्द्यदर्शनात्, नरेष्वपि च शरीरस्थौल्यानुसारेण बुद्धिभूयस्त्वानवत्तोकनात् । तत्परिणामः पित्तादिः कारणमित्यपि व्यलीकमेव । यतः सत्स्वपि सन्निपातादौ त्रयाणामप्याधिक्ये बुद्धिविकलतैवोपलभ्यते । उदीक्ष्यते च व्यभिचारोपि कृशादीनामपि बुद्धिबाहुल्याल्पीभावो तन्न सा तद्धेतुकेति । क्षीराद्यप सहकारिकारणं चेतनावतः क्षयोपशमे तदावरणस्य. न तूपादानकारणं मूलकारणं वा । यतो दृश्यते एव क्षीरादिपायिना
,
न्यायावतारः
,

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180