________________
१०३
10000000000000000000000000000000190000000000000000000000 30000000002000000000000000000000
कल्पनमेत्र श्रेयस्करम् । श्रन्यच्च आवारकस्य मूर्त्तत्वे तेन चेतनाया भूतगुणत्वात् पुष्ट्युपलम्भः स्यात् समानत्रस्तुगुणत्वात् । अमूर्त्तत्वे च नाबारकता । अनुमहोपघातकारित्वाभावादमूर्त्तानाम् । कथं परस्परोपग्रहो जीवानामितिचेद् अनन्तानन्तकर्म परमाणुपरिवेष्टितात्मरूपाः कथचिन मूर्त्ता एव ते, न चात एव सिद्धानामुपग्रहकारिता । समुदायेन व्यक्तीभवनमपि तदा स्यात् सिद्ध, यदांशतो दृष्टपूर्वा स्यात् प्रत्येकम् । यथाहि तिल एकस्मिन्नंशतोऽस्ति चेत्तैलं समुदाये बहु भवदवलोक्यते । न पुनरत्र सांगतोऽपि सिद्धा । न च केशस्येकस्य रूपस्य दर्शनाभावेपि समुदायेऽस्य दर्शनम्, तथांशतश्च तनाया अदर्शनेनि समुदाये दर्शनम् । दूरतो ऽदर्शनेऽपि दृश्यते एत्रा सन्नीभावे । परमाणुपुञ्जदृष्टान्तन्तु दूरोत्सारित एव । यतस्तत्र न दृश्यने वस्त्वेव, अत्र तु वस्तुदर्शनेपि तद्गुणादर्शनम् । अन्यञ्च - केनासौ भूतसमुदाय: पुञ्जी - क्रियते, येनोत्पद्यते तत्समुदाये चेतना स्पष्टा । अन्यस्य कारकस्याभावात् । कालादेः कल्पनेऽपि तस्यैकविधत्वाद् वैचित्र्यहेतुत्वाभावात् स्पष्टैव तत्कारकतयाऽऽत्मसिद्धिः । तथा च किमिति न मन्यते तद्गुणएव चेतना । अल्पबहुत्वादिपरिमाणेनैव तदुत्पत्तिश्व ेत, केन तर्हि तदुत्पादनार्थं तथापरिमाणानि मीलितानि भूतानि ?, स एव च कर्त्ता स्यात् । किञ्च भूतसमुदायादुत्पद्यने चेतना चेद्, यो यो महान् भूतसमुदायः तत्र तत्र चेतना महत्त्वेन भाव्यम् । यथा महन्मृत्पिण्डसमुद्भवो घटो महानेवालपश्चात्सपिण्डोद्भूतः । न चास्त्येषं महत्स्वपि हस्तिशरीरादिषु लघुतमेभ्योपि नृभ्यो बुद्धिमान्द्यदर्शनात्, नरेष्वपि च शरीरस्थौल्यानुसारेण बुद्धिभूयस्त्वानवत्तोकनात् । तत्परिणामः पित्तादिः कारणमित्यपि व्यलीकमेव । यतः सत्स्वपि सन्निपातादौ त्रयाणामप्याधिक्ये बुद्धिविकलतैवोपलभ्यते । उदीक्ष्यते च व्यभिचारोपि कृशादीनामपि बुद्धिबाहुल्याल्पीभावो तन्न सा तद्धेतुकेति । क्षीराद्यप सहकारिकारणं चेतनावतः क्षयोपशमे तदावरणस्य. न तूपादानकारणं मूलकारणं वा । यतो दृश्यते एव क्षीरादिपायिना
,
न्यायावतारः
,