________________
न्यायात्रतारः
600000000000000000000000०००००००००००००००००००००००००००००००००००००00000000000000000000000000
'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धे तु ॥१॥ रित्यादि।
यच्चाकथयन् 'उपमानं त्वि'त्यादि । तदप्यनभिज्ञातपराभिप्रायमूलम् । यतो नासदुपमान, शशशृङ्गाकाशकुशेशय-वन्ध्यास्तनन्धयादीनामुपमानताऽदर्शनात् । किन्तु यत् सदेव स्यात्तेनैवोपमीयेत । यथा तडाकः समुद्रेण । उपमीयते च सूक्ष्मवायुस्ववेगादिना वा चलत् वस्तु यथा-सजीवमिदं चेष्टते, न चर्ते जीवसद्भावं युक्तमेतत् । नहि स नियमोऽस्ति यदुत-उपमानेन भवितव्यमेव, प्रत्यक्षेणादृष्टगोव्यक्तः सञ्जातकथञ्चित्तज्ज्ञानस्योपमानोपमेयबुद्ध्युत्पाददर्शनात् । कथमन्यथा ब्र युर्विचक्षणाः-अमृतीकारं मिष्टं सिंहवत्प्रौढशब्दः शूरश्च । तथाचोपमानसद्भावादेव जीवसत्ता सिद्ध ति। नात्रोपमानं जीवसिद्धौ न मानम् । न्यगादि याचापत्तिस्वित्यादि । तदबोधाञ्चितकुवासनाविलसित भवतां व्यक्ति जडिमावष्टब्धान्तःकरणताम् । यतोऽनेकास्तावत्तमन्तरेणानुपपन्नाश्चेतनाद्या विद्यन्तेऽर्थाः । तथा च कथं चख्युर्भवन्तो यदुत-'न ताहकोप्यर्थ' इति । यच्चावादिषुः 'चेतना तथाभूता चेन्ने'त्यादि । तद्भवतां व्यञ्जयति विकलचेतनताम् । यतस्तावत् सामान्येन दर्शितपूर्वमेव यन्न केनापि मानेन चेतनाया भूतधर्मता सिद्धा, तथापि किञ्चिदुच्यते-ननु भूतेभ्यश्चेतनोद्भवति चेत, सा भूतपूर्वा तेषु नवा?। आये, किं प्रत्येक समुदाये वेति विकल्पद्वयमितो व्याघ्र इतस्तटीतिवदुपतिष्ठते भवन्तम् मोहयितुम् । आद्य, चेतनानेकत्वप्रसङ्गः । न चानुभूयतेऽनेकाः । न च सापि दृष्टा प्रत्येकभूते । कार्येण कल्प्यते चेन्न निर्णयो भूतस्यैकत्रीकरणेप्यनुपलम्भात् । व्याप्त्यभावे च कथमनुमानमर्हति प्रथितुम् ? । न च प्रत्येकमसत् समुदाये भवदुपलभ्यते, सिकताकणेऽसत्तैलमिव । न चास्ति, परं नोपलभ्यते, समुदायेन च व्यक्तीकरणम् । अनुपलम्मकारणाभावात् भूतानांव्यञ्जकत्वप्रतिज्ञानात अन्यावारकत्वे चाभ्युपगम्यमाने स्पष्टाऽदृष्टपदार्थकल्पना। तथा चात्म