Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१०८
न्यायावतार:
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००56006080००००००
शारीर एव, नत्वात्मीयः, तहिं ज्ञायते कथमसाविति प्रोवाच 'सामान्यत' इत्यादि । स्वात्मनि निर्णीतोऽहंप्रत्यय आत्माविनाभावीत्यनुमीयतेऽत्रापि स तथैव । अत एवान्यथानुपपत्तिरेव लक्षणं हेतोः । न सामान्यलक्षणया सर्वहेतूपस्थितेाप्तिभावादिना तदज्ञानामपि व्याप्तिग्रहाव. लोकनात्, अन्यथानुषपत्तिनिर्णये चान्येषां धूमानां दर्शनाद्वर्णगुणादीनां ज्ञानाद् भविष्यत्येव धूमताज्ञानम् । अन्यथा कथमयं घटोयं स गकार इत्यादि भवेत् । न चात्र सर्व आत्मान उपस्थिता ज्ञाता वा तेषामद्यापि नास्त्यात्मतया कथं पुनरुपस्थितिः । न च सूर्ये गतिपूर्विका (देशांतरप्राप्ति) गतिमवेक्ष्य य वद्गतिमत्पदार्थोपस्थितिस्तज्ज्ञानं वा भवति, येन पुरुषे तत्प्रमीयमाणं भवेदबाधितम् । भवति चाबाधित मिति न सामान्यलक्षणयार्थ इत्यलं प्रसङ्गानुप्रसङगेन । न च कथमुक्तम् प्रत्यक्षवदि' त्यादि। यतः केषाञ्चिदनवाप्तात्मदेहभेदविवेकानां कथं शारीरिक एवाहमिति प्रत्यय इति प्रश्नसम्भवे । यद्वा-तादृशानामेव भवति कदाचिदयं दुःखीत्यादि प्रत्यक्षाभावेऽपि प्रत्यक्षोचार इदमा दृश्यते तानुद्दिश्याऽस्यावश्यं वक्तव्यत्वात् । कथमन्यथाऽवक्ष्यत 'लिङ्ग' इत्यादि । अत एव चोक्तमग्रतोऽर्थान्तरप्रत्यक्ष इति । नहि स्वात्मा अर्थान्तरप्रत्यक्षः, किन्त्वन्येषामेवात्मानस्तथाविधा अर्थान्तरेण-शरीरेण । नहि शरीराद्भिन्नः सर्वथा आत्मेति शरीरद्वारैवाऽन्य आत्मानः प्रत्यक्षा इति सुष्ठक्तं-'परात्मानमनुसृत्य न प्रत्यक्ष इति । प्रकृते च सति प्रत्यक्षकारके आत्मनो ज्ञाने भवितव्यमेव तेनाध्यक्षेण इत्युक्तमबाधं स्वसंवेदनमिति । तेन सम्यक-विपर्ययसंशयानध्यवसायानध्यवसिततया सिद्धो-निर्णीतो, न साध्यः । नहि हस्तकङ्कणे भवत्यादर्शायेक्षा । न च तत् साध्यतेऽपरेण । न च तत्सिद्ध न। तद्वदत्रापि प्रत्यात्माहंप्रत्ययादेव सिद्धो, नतु साध्योऽपि । स्वस्वात्मानमधिकृत्यैतदुच्यते । परेषां तथात्वाभावात् । न च शरीरादावहंप्रत्ययवदयं बाधित इति बोधनाय 'समिति । न चात्मप्रत्यक्षत्वाभावे तद्वात्तिज्ञानादीनां भवति प्रत्यक्षता । न वा स्वा

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180