Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 120
________________ न्यायात्रतारः 600000000000000000000000०००००००००००००००००००००००००००००००००००००00000000000000000000000000 'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धे तु ॥१॥ रित्यादि। यच्चाकथयन् 'उपमानं त्वि'त्यादि । तदप्यनभिज्ञातपराभिप्रायमूलम् । यतो नासदुपमान, शशशृङ्गाकाशकुशेशय-वन्ध्यास्तनन्धयादीनामुपमानताऽदर्शनात् । किन्तु यत् सदेव स्यात्तेनैवोपमीयेत । यथा तडाकः समुद्रेण । उपमीयते च सूक्ष्मवायुस्ववेगादिना वा चलत् वस्तु यथा-सजीवमिदं चेष्टते, न चर्ते जीवसद्भावं युक्तमेतत् । नहि स नियमोऽस्ति यदुत-उपमानेन भवितव्यमेव, प्रत्यक्षेणादृष्टगोव्यक्तः सञ्जातकथञ्चित्तज्ज्ञानस्योपमानोपमेयबुद्ध्युत्पाददर्शनात् । कथमन्यथा ब्र युर्विचक्षणाः-अमृतीकारं मिष्टं सिंहवत्प्रौढशब्दः शूरश्च । तथाचोपमानसद्भावादेव जीवसत्ता सिद्ध ति। नात्रोपमानं जीवसिद्धौ न मानम् । न्यगादि याचापत्तिस्वित्यादि । तदबोधाञ्चितकुवासनाविलसित भवतां व्यक्ति जडिमावष्टब्धान्तःकरणताम् । यतोऽनेकास्तावत्तमन्तरेणानुपपन्नाश्चेतनाद्या विद्यन्तेऽर्थाः । तथा च कथं चख्युर्भवन्तो यदुत-'न ताहकोप्यर्थ' इति । यच्चावादिषुः 'चेतना तथाभूता चेन्ने'त्यादि । तद्भवतां व्यञ्जयति विकलचेतनताम् । यतस्तावत् सामान्येन दर्शितपूर्वमेव यन्न केनापि मानेन चेतनाया भूतधर्मता सिद्धा, तथापि किञ्चिदुच्यते-ननु भूतेभ्यश्चेतनोद्भवति चेत, सा भूतपूर्वा तेषु नवा?। आये, किं प्रत्येक समुदाये वेति विकल्पद्वयमितो व्याघ्र इतस्तटीतिवदुपतिष्ठते भवन्तम् मोहयितुम् । आद्य, चेतनानेकत्वप्रसङ्गः । न चानुभूयतेऽनेकाः । न च सापि दृष्टा प्रत्येकभूते । कार्येण कल्प्यते चेन्न निर्णयो भूतस्यैकत्रीकरणेप्यनुपलम्भात् । व्याप्त्यभावे च कथमनुमानमर्हति प्रथितुम् ? । न च प्रत्येकमसत् समुदाये भवदुपलभ्यते, सिकताकणेऽसत्तैलमिव । न चास्ति, परं नोपलभ्यते, समुदायेन च व्यक्तीकरणम् । अनुपलम्मकारणाभावात् भूतानांव्यञ्जकत्वप्रतिज्ञानात अन्यावारकत्वे चाभ्युपगम्यमाने स्पष्टाऽदृष्टपदार्थकल्पना। तथा चात्म

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180