Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 79
________________ न्यायावतारः '0000000000000००००००००००००००००००००००००००००००००००००००००००000000000000000000000०००००००००००० त्यादावनुकायें नामसज्ञा तदभावश्च ? । यच्चोन्मत्तप्रायैः प्रलिपितम्यदनेकान्तेऽनेकान्तोऽस्ति न वा, उभयथाप्येकान्ताङगीकारध्रौव्यात् । तदपि गूढव्यथान्याकुलितान्तःकरणविलसितम् । यतो नैवाईति योग्यतां तावदय प्रश्नः । अन्यथा व्याप्ताप्तिख़ता न वेत्येवं पर्यालोचने धावमानाऽनवस्थावल्लरी न कथमपि लभेताऽऽस्थाम् । अम्माकंतु स्वापेक्षया सत्त्वस्य परापेक्षया चासत्त्वस्य निर्णयनान्न भवदुक्त. दोषसंसर्गोपि । ननु प्रतिज्ञाविरोध एकान्ताभ्युपगमादितिचेत् । न, निर्णयस्यापि तस्यानेकान्तगर्मितत्वादेव । तदुक्त पूज्यपादैः 'भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई । एवं भयणानियमो अ होइ समयाविरोईण ॥१॥ पारमर्षेपि-'इमा रयणप्पभापुढवी सिअ दव्वट्ठयाए सासया सिय पज्जवट्ठयाए असासय' तिवचनामृतेनानुमतमेव । यतोऽत्र द्रव्यार्थनयेन नित्यता पर्यायार्थनयेन चानित्यतापि स्यात्काराकितैवाभिमता। युक्तचैवमेव । नास्ति द्रव्यपर्याययोः सर्वथा भिन्नरूपता, येन सर्वथा शाश्वतत्वं तदितरद्वा भवेत् । किन्वर्पितानर्पितविवक्षया भिन्नता कञ्चिदेवेति युक्त स्यात्काराङ्कितम् । निपीताविरोधिवचनपीयूषाणां च स्यादेवैवंविधो वाक्प्रसरः 'स्यान्नाशि नित्यं सदृशं विरूप, वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेय' ॥१॥ मित्यादिः । उक्तयुक्त्यैव नित्यानित्यवाच्यावाच्यसामान्यविशेषोभयात्मकत्वमपि नेयं नीतिविद्भिः । यतो नहि किञ्चिदपि घटादिक द्रव्यतया नश्यति, निद्रव्यं चोत्पद्यते कपालादि । अत एव च पठ्यते नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180