Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१४
भ्यायावतारः
00000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००00000000000000000
ज्ञानस्य स्वपरप्रकाशकत्वात् प्रकाशयतु तदप्यात्मानम । तत्त्वतस्त्वात्मैव स्वपरप्रकाशकः, येनाहं मनोयुक्त इत्याद्यपि प्रादुर्भवदवेक्ष्यते ज्ञानं, तन्न विरोधमधिरोहेत् । स्वपरिमाणमप्येवं सति ज्ञेयं स्यात्, महच्चित्रमन्यथा, यत्स्वय स्त्रपरिमाणं न वेत्तीति चेत् कः किमाह ? । तेभ्य उपालम्भ एष, येऽनुभवापलापपापपूरप्रचुरमलीमसारमानः शरीरमात्रतां न स्वीकुर्वतेऽध्यक्षसिद्धामात्मनः । वय त्वभिदध्महेयच्छरीरमानोयं जीवो, वक्ति च स्वयमपि यदुत-जखशिखान्तमहमेवेति । अत एव वक्ष्यन्ति सूरिपादा यत्-'स्वसंवेदनसंसिद्ध' इति । यञ्चोक्त-नाध्यक्षसिद्ध विप्रतिपत्ति'स्तदपि न विचारितम् । यतोऽऽस्त्येवाध्यक्षसिद्ध प्यध्यक्षापलापपातकिनां वेदान्तिनां शून्यवादिनां च भूतसमुदाये विप्रतिपत्तिः, नैतावता तानि न सन्ति । न चाध्यक्षसिद्धेऽवयविनि स्थाष्णी च पदार्थे न क्षणिकवाद्यादीनां न विप्रतिपत्तिः, अस्ति चेत्. किमु भूतसत्तावयवित्वादि [किमिति] स्वीक्रियते भवतालीका चेत्तेषां विप्रतिपत्तिस्तदा किं नात्र विचार्यते। तथा चेतना चेदनुभवसिद्धा, जीवा अपि तथव, यथा घटरूपादीनां प्रत्यक्षाद्घटादयोऽपि व्यवह्रियन्ते प्रत्यक्षा इति । न च रूपाद्यन्तराऽन्यत् किमपि द्रव्यमवलोक्यते । तद्वदत्रापि ध्येयं निमील्य नेत्रे बोद्ध भिः । यदवादि च-'न प्रत्यक्षतराणां प्रमाणत्व'मित्यादि । तदप्यविचारितरमणीयम् । यतो भवता केन तदप्रामाण्यमधिगतम् । । न प्रत्यक्षेण, तस्य प्रवर्त्तनामात्रपरायणत्वात । विसंवादाच्चेन्मानसमेवैतत्समालोचनं परोक्ष च तदिति स्पष्ट एवं व्याघातो वदतां भवतामेवम् । न च परैरभिमत. मितरत्तत्प्रमाणतयेत्युच्यते इति वाक्यं वचनीयम् । यतो भवता तस्यानुमानस्येतरप्रमाणाप्रामाण्यव्यवस्थापकस्य प्रामाण्यमभ्युपगम्यते न वा? । आद्य, प्रकटैवापन्ना बलात्कारेणाप्यनुमानप्रामाण्यता। अन्त्ये च, न निषिद्ध स्यादेवं प्रामाण्यमनुमानस्येत्यायातो 'न निषिद्धमनुमत'मितिन्यायेन तत्रैव । कथं च नैवमाप्नोसि प्रामाणिकपर्षदि निग्रहस्थानम् ?, परपक्षानुमतेः 'प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते' आयाता।

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180