Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
६. ३
odaada sooooooboo......0000000000000000000000000000000000000000000000000000000000009
तत्कथं नासावपि भवेत्तद्गोचर: ? । सत्यं तादृशोस्ति, पर गौरं मे शरीरमिति भेदेन तदर्थभूतप्रत्ययस्य दर्शनादवितथतया प्रतीयते. यदुत य एवाप्रत्ययगोचर: कोप्यस्ति शरीरे स एष प्रागुपचर्य प्रोक्तोऽहंपदेन । अन्यथाऽत्र षष्ठ्या भेदेन निर्देशो नैव भवेत् । अन्यच्च अहं ज्ञानवानिति प्रत्ययेन ज्ञानाश्रयस्यैव कस्यचिद्वाचकोऽयमहं प्रत्यय इति स्वीकार्यमेव । न च भवति कदाचिदप्येवं प्रत्ययो यदुत -अहं ज्ञान - मिति, येन चैतन्यस्य भवेदप्रत्ययवाच्यता । स चोत्पद्यते भूतेभ्यो ज्ञानाश्रयो 'विज्ञानघन एवेत्यादिवचनादिति त्वन्यदेव । विचारयिष्यामोऽग्रे तदपि । न च मनः प्राणो वाऽहंप्रत्ययप्राह्यः, तस्य मे मनो मे प्राण इति प्रत्ययेनालीकत्वस्य स्पष्ठु निष्ठुङ्कनात् । न च वाच्यं मे आनेति प्रत्ययादपि तदप्रत्ययग्राह्योऽन्य एव स्वीकार्यः । यतो न शरीरे एकस्मिन्ननेका आत्मानः प्रतिपद्यन्ते, प्रतिपत्तौ वा नान्योन्यमहं ममेति वाच्यता वा स्वीक्रियते । आत्मानेकत्वाभावेऽपि तस्यैकस्याप्यात्मनः पूर्वापरपर्यायभेदेन ज्ञानादिगुणेन वा कथवि द्भिन्नाभिन्नत्वावगमात् । न चाहंप्रत्ययान्न भवन्ति सुख्यहं दुःख्यहं ज्ञान्यहं जानेहमित्यादयः प्रयोगा व्यवहारविषयगताः । तथा च ज्ञानसुखदुःखाश्रयः कश्चिच्छरीरमनः प्राणव्यतिरिक्तः स्वीकार्यः । इन्द्रि - याणां च स्पष्ठैव न तद्गोवरता, तदपगमेपि तद्दर्शनात् । पश्चाज्जातबधिरभावोऽपि वक्त्येव विचारकवृन्दस्यापि - यदद्दमश्रौषमिति । तद्वदितरेन्द्रियाणामपि । न चेन्द्रियादिसमुदाय उपचरितोऽयं प्रत्ययो धान्यसमुदाये कार्यादिमानवत् । तथात्वे सर्वेषामहं स्वामीति न भवेत् सर्वस्वस्वस्वस्वामित्वदर्श कोऽहं प्रत्ययः । आत्मनश्च प्रतिप्राणि स्वानुभवसिद्धत्वादेव च ' केनासौ गृह्यते प्रत्यक्षेपीन्द्रियादिने' त्यादिकल्पनमयुक्ततरमेव । वक्त वा 'बादी भद्र' न पश्यती' तिन्यायेन तथापीन्द्रियज्ञेय विषयाभावेपि सुखादीनां मनोगम्यत्वात् मानसप्रत्यक्षेण तद्ग्राह्यतायां को विरोध: ? । यतो मन आत्मना संयुक्त' यदि स्यात्तों वार्थ प्रकाशक तामवाप्नोत्यात्मा । यद्वा
I
7

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180