SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः ६. ३ odaada sooooooboo......0000000000000000000000000000000000000000000000000000000000009 तत्कथं नासावपि भवेत्तद्गोचर: ? । सत्यं तादृशोस्ति, पर गौरं मे शरीरमिति भेदेन तदर्थभूतप्रत्ययस्य दर्शनादवितथतया प्रतीयते. यदुत य एवाप्रत्ययगोचर: कोप्यस्ति शरीरे स एष प्रागुपचर्य प्रोक्तोऽहंपदेन । अन्यथाऽत्र षष्ठ्या भेदेन निर्देशो नैव भवेत् । अन्यच्च अहं ज्ञानवानिति प्रत्ययेन ज्ञानाश्रयस्यैव कस्यचिद्वाचकोऽयमहं प्रत्यय इति स्वीकार्यमेव । न च भवति कदाचिदप्येवं प्रत्ययो यदुत -अहं ज्ञान - मिति, येन चैतन्यस्य भवेदप्रत्ययवाच्यता । स चोत्पद्यते भूतेभ्यो ज्ञानाश्रयो 'विज्ञानघन एवेत्यादिवचनादिति त्वन्यदेव । विचारयिष्यामोऽग्रे तदपि । न च मनः प्राणो वाऽहंप्रत्ययप्राह्यः, तस्य मे मनो मे प्राण इति प्रत्ययेनालीकत्वस्य स्पष्ठु निष्ठुङ्कनात् । न च वाच्यं मे आनेति प्रत्ययादपि तदप्रत्ययग्राह्योऽन्य एव स्वीकार्यः । यतो न शरीरे एकस्मिन्ननेका आत्मानः प्रतिपद्यन्ते, प्रतिपत्तौ वा नान्योन्यमहं ममेति वाच्यता वा स्वीक्रियते । आत्मानेकत्वाभावेऽपि तस्यैकस्याप्यात्मनः पूर्वापरपर्यायभेदेन ज्ञानादिगुणेन वा कथवि द्भिन्नाभिन्नत्वावगमात् । न चाहंप्रत्ययान्न भवन्ति सुख्यहं दुःख्यहं ज्ञान्यहं जानेहमित्यादयः प्रयोगा व्यवहारविषयगताः । तथा च ज्ञानसुखदुःखाश्रयः कश्चिच्छरीरमनः प्राणव्यतिरिक्तः स्वीकार्यः । इन्द्रि - याणां च स्पष्ठैव न तद्गोवरता, तदपगमेपि तद्दर्शनात् । पश्चाज्जातबधिरभावोऽपि वक्त्येव विचारकवृन्दस्यापि - यदद्दमश्रौषमिति । तद्वदितरेन्द्रियाणामपि । न चेन्द्रियादिसमुदाय उपचरितोऽयं प्रत्ययो धान्यसमुदाये कार्यादिमानवत् । तथात्वे सर्वेषामहं स्वामीति न भवेत् सर्वस्वस्वस्वस्वामित्वदर्श कोऽहं प्रत्ययः । आत्मनश्च प्रतिप्राणि स्वानुभवसिद्धत्वादेव च ' केनासौ गृह्यते प्रत्यक्षेपीन्द्रियादिने' त्यादिकल्पनमयुक्ततरमेव । वक्त वा 'बादी भद्र' न पश्यती' तिन्यायेन तथापीन्द्रियज्ञेय विषयाभावेपि सुखादीनां मनोगम्यत्वात् मानसप्रत्यक्षेण तद्ग्राह्यतायां को विरोध: ? । यतो मन आत्मना संयुक्त' यदि स्यात्तों वार्थ प्रकाशक तामवाप्नोत्यात्मा । यद्वा I 7
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy