Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
०००००००००००००00000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
क्लत्वात्तन्निरूप्य फलव्याख्यानायोदाहृतवन्तः
प्रमाणस्य फलं साक्षा-दज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे, शेषस्याऽऽदानहानधीः ॥२८॥ तत्र प्रमाणस्य-प्राङ्निरूपितस्वरूपस्य, फल-काय जन्यम् वा, साक्षात-आनन्तर्येण, अज्ञानस्याबोधस्य संशयादेः कुत्सितज्ञानस्य वा विनिवर्तनम्-विशेषेण निवृत्तिः । प्राक् च पदार्थमात्रविषयकमभूज्ज्ञानं संशयादौ, अधुना तु धर्मविषयकोऽपि निर्णयो जात इति निवृत्तमज्ञानेन तद्विषयकेण । सर्व हि ज्ञानं स्वविषयत उद्भवत् प्रथममेव तावन्नाशयति स्वाश्रयस्य तद्विषयकमज्ञानम् । छायातपयोरिव विरोधात् ज्ञानाज्ञानयोः । तत एव चैतम्यानन्तरं फलमेतदामनन्ति मनीषिणः । न च वाच्यं कथमिवाज्ञानस्य नाशमृतेऽवाप्नुयाज्ज्ञानमुदयम् । नहि दृश्यतेन्धतमसे सूर्योदयः पश्वाञ्च तस्य तेन नाश इति । यतः प्रथमं नश्यदज्ञानं कुतो नश्येत् ? स्वयमेव चेत्,अहेतुकतापत्तिः।न चास्ति हेतुरन्यस्तस्य विना ज्ञानं विनाशे । अत एव च जातेऽपि ज्ञानेऽनभ्यासदशायां संशयादय उत्पद्यते । यदि च पूर्वमेवानङक्ष्यदज्ञान का वार्ता संशयादेः। उच्यतेऽपि च विद्वद्भिर्जाते ज्ञाने निर्णीते मे संशयो नष्टः, अवसेयम चेदमतोऽपि यद्यथा यथाज्ञानोद्भवस्तथा तथा संशयादेरल्पता अनुभूयते आबालगोपालेन । ननु चाज्ञानमिति ज्ञानाभावोsभावश्च नर्ते भावमवाप्नोति नाशम् । संशयादिका अप्यंशतो ज्ञानशून्या एव । ननु ज्ञानमित्यात्मधर्मोऽज्ञानं चौदयिको भावः, क्षयोपशमादिना तदावरणनाशे च ज्ञानोत्पादोऽज्ञाननाशश्च । तथा चावरणनाशजन्यो ज्ञानोत्पादोऽज्ञाननाशश्चेति नानयोहे तुहेतुमद्भावो युक्तः । नहि कारणभूतावरणनाशे जाते क्षणमप्यवतिष्ठतेऽज्ञानं यन्नाश्येत तदनन्तरोत्पन्नेन ज्ञानेन । न तु लब्धे केवले क्षणं छामस्थिकं ज्ञानमज्ञानं वेति चेत् सत्यं, एतद्धि अनन्यथासिद्धपूर्ववृत्तित्वरूपकारणज्ञानाधी

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180