Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 75
________________ न्यायावतारः ५७ 00000000 10000000 00000000000000000000000000000000000000000000000000000000000000000000 ग्रहणादि त्यादि तु तस्योपादानोपादेयादिजन्यहर्षज्ञापनपरम्, न तु ज्ञानमात्रोद्भव फलज्ञापनायौत्सुक्यप्रभवो वा स हर्ष इत्यलं विस्तरेण । न केवलम् सुखम्, किन्त्वन्यदपि उपेक्षारूपम् । केवलज्ञानात्रातविभुत्वानां हि न किञ्चिदौत्सुक्याभावादुपादेयम्, ज्ञानेनावलोकिताखिलजगद्यथार्थ स्वभावान्निरुपाधित्वाच्च हेयमस्ति । उपादेयस्यादित एवोपात्तत्वाद्धे यस्य त्यक्तत्वाच्चेति युक्तमुक्तमुपेक्षेति । न च वाच्यHarsaat भवस्थोऽपि भवत्येव पुरुषोत्तमः तस्याधुनापि हेयो भवी घातीनि भवोपग्राहीणि चत्वार्यदृष्टानि वा हेयानीति कथं तस्य न हेयादि ? | भवस्वरूपावगमेनावगे वावगतमेतस्य, यदुत यास्यत्येवायमेव। मेव क्षयमिति न तस्य तद्गता जिहासा । मोक्षस्योपादेयता त्वर्वागपि परमवैराग्याणां नाभूत केवलात, 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' इतिवचनात् । का वार्त्ता तदुत्पत्तेरनन्तरम् तु । यतः काकनाशम् नष्टस्तेषां रागद्वेषात्मको मोहः । न च विना तेनोपादानादिबुद्धिसम्भत्र इति । अथ छद्मस्थानां किं प्रमाणफलं पारम्पर्येणेत्याह- शेषस्यादानहानधी 'रिति । शेषस्य पूर्वोक्तात् सकलप्रत्यक्षरूपात् केवलात् परस्य विकलप्रत्यक्ष व्यावहारिकप्रत्यचानुमानशाब्दादि परोक्षरूपप्रमाणसमुदायस्य. जातावेकवचनम् । यद्वा-एकमेवोपयोगापेक्षयैकस्मिन्काले इति 'शेषस्ये 'ति प्रोचुरेकवचनम् । नहि छास्थिकानि ज्ञानानि युगपद्भवन्त्युपयोगतः । केवलवतां त्वेकमेव ज्ञानं, तन्न तेषामपि युगपदनेकज्ञानसम्भवः । किमित्याहु रादानहानधी 'रिति । भदीयते इत्यादानम्, हीयत इति च हानम् उभयत्रापि धात्वर्थनिर्देशरूप्रे भावे 'अन क्लीचे भाव' इत्यनट् । तयोरादानहानयोर्धी बुद्धिरादानानधीः । केवलादपरस्य परम्परा फलमिति सण्टङ्कः । तत्र विकलेन प्रत्यक्षेण तावदवधिमनः पर्यायरूपेणालोक्य रूपद्रव्याणि मनोद्रव्याणि च यथार्हाणि हृषीकगोचरातीतामि स्वेष्टमुपादातुमनिष्टं हातु च प्रवर्त्तन्ते एव तद्वन्तः । नहि तद्वन्तो मुक्ता रागद्वेषाभ्यां सर्वथा, यन्न तेषा

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180