Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 71
________________ न्यायावतारः 000000000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००० परवत्तव्वयपक्खा अविसिट्ठा तेसु तेसु सुत्तेसु। अत्थगईय उतेसिं विभंजणं जाणओ कुणइ।। अत एव चव्याख्यान्ति सूरिपादानुसारिण:'सभिण्णं पासंतो' तथा 'संभिण्णनाणदंसणधरा' इत्यादौ संभिन्नं-मीलितं सामान्यविशेषोभयरूपं पश्यन् मीलितज्ञानदर्शनधारका इत्यादि । अन्ये तु जीवस्वाभाव्यादेवोपयोगपार्थक्यात् समयान्तरितत्वेऽपि मतिज्ञानादेरुपयोगतः सान्तरत्वेऽपि षट्षष्टिः सागरोपमाणां यथा स्थितिस्तथाऽत्रापि साधनन्तत्वमपि न विरोधमधिरोहति । तत्र क्षयोपशमघदत्र क्षयावस्थानादिति व्याख्यान्त्युपयोगापेक्षया सान्तरत्वेपि तदावरणक्षापेक्षया साद्यनन्ततेति युक्ता सततताऽस्येति। सततं किमित्याह'प्रतिभासन मिति । प्रतीति विशिष्टं, विशिष्टता च याथार्येन, भासनमवगमः प्रतिभासनम्, प्रतिपूर्वकस्यैव वा भासेरवगमार्थता । अत्रेदम् सतत्त्वं-सकलावरणमुक्तात्म केवलम् यत्प्रकाशते तत्प्रत्यक्षमेव भवति । तदपि सकलार्थात्म सततप्रतिभासनात् सकलं, नत्ववध्यादिवद्विकलमित्वरं वेति । अन्ये तु व्याख्यान्ति-यद्यस्माद्धे तोः केवलं सकलावरणमुक्तात्म, तम्मात् प्रत्यक्षं, सकलार्थात्म सततप्रतिभासनं यथा स्यात्तथा प्रकाशते इति । अपरे तुव्याचख्युर्यत्पूर्व 'अपरोक्षतये'त्यादि परोक्षोपयोगितयोक्तं, न लक्षणाभिप्रायेण । यद्वा-उत्तमपि लक्षणाभिप्रायेण सांव्यवहारिकप्रत्यक्षापेक्षयैव तल्लक्षणं, न तु पारमार्थिकापेक्षयेति । साम्प्रतं व्यावहारिक-प्रत्यक्षानुमानादिपरोक्ष - व्याख्यानन्तरं पारमार्थिकं प्रत्यक्ष लक्षयन्तः सकललक्षणे कृते विकलं बुद्धिगम्यं भविष्यत्यभिप्रेत्याहुर्यत्केवलं सकलावरणमुक्तात्म प्रकाशते तत सकलात्मसतत प्रतिभासनं प्रत्यक्षं सकल प्रत्यक्षमित्यर्थः। तथाच यदसकलावरणमुक्तात्म प्रकाशते, तद्विकलात्मप्रतिभाएनम् विकलं प्रत्यक्षमिति । विग्रहश्चात्र सकलैरावरणैर्मुक्त आत्मा जीवो यस्मिन्निति समारचनीय इति । गूढतमश्च धामभिप्रायः । २७ ॥ एवं सप्रपञ्चप्रमाणं निरूप्य यद्वा फलापेक्षया सकलस्य पृथ

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180