Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००:3606000000000000
मनित्यंवा सर्वथा समस्तं वस्तुवृन्दमित्याद्यनुमानपरम्परा ज्ञेया । अत्रं हि प्रवृत्त्यादि-भोजनादि-प्रत्यर्पर्णादिव्यवहारानुपपत्तिरिति लोकविरद्धता । अत्र यद्यप्यस्त्येव प्रत्यक्षानुमानादिविरुद्धता, परं लोकविरोधस्य प्राबल्यज्ञापनाय पृथगुपन्यासोऽन्यथा तु सप्रमाणे लोकाभ्युपगमे प्रमाणबाधात । इतरथा तु न किञ्चिदिति नार्थः कोप्यनेन सिद्धयतीति । स्ववचनेनेति । तत्र स्वस्य-प्रमाणप्रयोजकस्य वादिप्रतिवाद्यन्यतरस्य, वचन-लपनलपितम् , अङ्गीकृतं साध्यमिति यावत्। तेन बाधितः । तत्रापि सप्रमाणाभ्युपगमे पौरस्त्ये पाश्चात्यस्यान्यथावचनस्य स्पष्टैव विरुद्धता। पौरस्त्येऽप्रमाणाभ्युपगमे तु प्रतिपादकस्य बुद्धिशून्यता पश्चात्ततोऽन्यथा प्रतिपादने इति पार्थक्येनोपन्यासः । तत्त्वतस्तु स्ववचनप्रतिबद्धो न चलिष्यति, चलने वितण्डापातात् निग्रहस्थानाईतापत्तेर्वा, तस्य निरुत्तरत्वापादनात् । अचलने तु पूर्वापरविरुद्धवादित्वेन निग्रहार्हत्वमिति पार्थक्यस्यार्थवत्तेति । यथाऽऽह कश्चन-प्रसिद्ध प्रमाणं न चैतत्प्रमेयावसायि प्रोवाचेति । अत्र च प्रमीयतेऽनेन प्रमीयमानतास्पद वस्तु तत्प्रमाणमिति प्रमाणशब्देनैवाङ्गीकृतं वादिना प्रमाणस्य प्रमेयपरिच्छेदकत्वमन्यथा च पश्वाल्लपितं तत्र च पूर्ववदोषापात आपद्यते । तुश्वार्थे । स च चतुर्णामपि बाधकानां समुच्चयाय पूर्वाभ्यां वानयोःसमुच्चयाय । अन्ये त्वाऽऽगमबाधितसूचनायेत्याहुः-यथा जैनैः कार्या पाशुपतादिसेवेत्यादि । अत्रादेवे देवत्वबुद्धयादिना प्रत्यक्षेणैव मिथ्यात्वापातान्निषिद्धत्वाच्चास्यागमे तद्विरुद्धता स्पष्टेति । एवं प्रत्यक्ष लिङ्गलोकस्ववचनैर्बाधितः साध्याभ्युपगमः पक्षाभास इत्युच्यते । न च प्रत्यक्षादीनामेकविधतेयत्ता वेत्याह तद्बाधितानामनेकधात्वम्- 'अनेकधा' एकेन प्रकारेणेत्येकधा, न तथाऽनेकधा । प्रत्यक्षादीनामनेकधास्वात्तैबोधितस्य साध्याभ्युपगमस्य पक्षाभासापरपर्यायस्याप्यनेकधात्वं न दुरुपपादम् । न चेदं स्वकल्पनाकल्पितमित्याह-'मतः' इति । मतोऽ.

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180