Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
900000000000000833030000000000000000000000000000000019
३४
अपगतं लक्षणं पूर्वोक्तं यस्मात् सोऽपलक्षणोऽसिद्धत्वादिदोषदुष्टः, सचासौ हेतुश्चापलक्षणहेतुः । उत्थानमुत्या 'भिदामङिति अङ । अपलक्षणहेतोरुत्थोद्भवो येषां तेऽपलक्षणहेतुत्थाः । नहि साध्यसाधके सद्ध तौ भवन्ति साधर्म्य दृष्टान्तदूषणानि । यद्वाऽपलक्षणस्य- दुव्यातेर्हेतुरपलक्षणहेतु:, स उत्थीयतेऽनयेत्युत्थोद्भवकारणं विद्यते येषां तेपलक्षणहेतुत्थाः । न हि सम्यगवधारितायां व्याप्तौ भवन्ति दृष्टान्ते दूषणानि, साध्यसाधनोभयास्पदस्य दृष्टान्ततयोपादानात्वात् । न
सम्यग्व्याप्तिनिर्णयवतो मोमुह्यते मतिः कदाचनापि, साधर्म्य - दृष्टान्तप्रयोगे व्याप्तिनिर्णयकाल एवं साधर्म्य वैधर्म्यन्तानां क्रोडी करणान् । अन्यथा न प्रतिपन्ना स्यात् सम्यक्तया व्याप्तिरंव, तदन्तरेणाऽन्यथानुपपत्तितथोपपत्त्योरन्यतरस्यापि निर्णयाभावात् । दुष्टदृष्टान्तोपादानाच्च निर्णीयते निर्णयविदा यत्-नानेन व्याप्तिवबुद्धा सम्यक्तयेति सुष्ठुक्तमपलक्षण हेतूत्थाः । अथ के ते दृष्टान्ताऽऽभासा: ? इत्याह- 'साध्यादिविकलादय' इति । सिषाधयिषितं साध्यं साध्यते प्रतिपित्सुभिरिति भावे 'ऋवर्णव्यञ्जनान्तात' [५२|१|१७] इति घ्यण् प्रत्ययः । पूर्वोक्तलक्षणं तदादिर्येषां ते साध्यादयः, आदिशब्देन साधनतदुभयान्वयग्रहणं, तैर्विकलो-रहितः, स श्रादियेषां ते विकलादयः, आदिशब्देन सन्देहाभावादिग्रहः । इदमत्र तत्त्वं साधर्म्येण दृष्टान्ताऽऽभासा व्याप्त्यनवधारणमूला भवन्ति । ते च नवधा साध्यविकलः साधनविकल उभयविकलः सन्दिग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्माऽनन्वयोऽप्रदर्शितान्त्रयो विपरीतास्त्रयश्च ेति । साध्यधर्मविकलो यथाऽपौरुषेयः शब्दोऽमूर्त्तत्वात् दुःखवदित्यत्र शब्दे (दुःखे) नापौरुषेयतेति साध्यविकलता। एवं परमाणौ नाव्यमूर्त्तत्वमिति तस्मिन् दृष्टान्तीकृते साधनविकलता । घटे त्वपौरुषेयत्वा मूर्त्तत्वयोरेकमपि नेत्युभयविकलता | रागादिमानयं वक्तृत्वान्मैत्रवदित्यत्र मैत्रे रागादिमत्त्वलक्षणसाध्यस्य सन्देह इति सन्दिग्धसाध्यधर्मा ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180