________________
प्रथमः सर्ग:
परनिपातः पारस्करादित्वात् सुडागमश्च । परे शत्रवः स्फुरन्तो प्रसरन्तो धनुनिस्वनौ चापघोषौ इन्द्रचापगजिते-यस्य यत्र वा तथोक्तः स नल एव घन: मेघः तस्थ आशुगानां शराणाम् अन्यत्र आशुगा वेगगामिनी यद्वा आशुगेन वेगगामिना वायुना या प्रगल्भा महती वृष्टिः 'आशुगी वायुविशिखावि' स्यमरः । तथा व्ययितस्य निर्वापितस्य विपूर्वादयते: कर्मणि क्तः। निजस्य तेजःशिखिनः प्रतापाग्नेः अङ्गारमिव अयशः अपकीति वितेनुः विस्तारितवन्तः । पराजिता इति भावः ! अत्र रूपकोत्प्रेक्षयोरङ्गाङ्गिभावः सङ्करः ॥ ९ ॥ __ अन्वयः-परश्शताः परे संगरे निजस्य स्फुरद्धनुनिस्वनतद्घनांशुगप्रगल्म वृष्टिव्ययितस्य तेजः शिखिनः अङ्गारम् इव अयशः वितेनुः ।
हिन्दी--शताधिक अर्थात् असंख्य शत्रु संग्राम में स्फुरित होते, टंकारते धनुष से उस (नल ) द्वारा छोड़े गये असंख्य बाणों की असह्य वर्षा के कारण बुझे स्वकीय तेज रूप अग्नि के अंगारों के सदृश अयश का विस्तार करते थे ।
टिप्पणी-इस श्लोक में नल के शत्रुओं के निश्चत पराजय और नल के अद्भत धनुर्धारी होने का भाव है। मल्लिनाथ ने इसमें रूपक और उत्प्रेक्षा का अंगागिमाव संकर अलंकार माना है। साहित्य-विद्याधरी में उपमा और रूपक अलंकार बताये गये हैं। ___ 'प्रकाश' व्याख्या में 'स्फुरद्'-इत्यादि का विग्रह इस प्रकार किया गया हैस्फुरत् धनुनिस्वन, यस्य एवं विघश्च सः तस्य घना ये आशुगास्तेषां प्रगल्मा या वृष्टिस्तया व्ययितस्य ।' 'प्रकाश'-कार ने यह भी कहा है कि 'स्फुरद्धनुनिस्वनो यस्याम्' ऐसा विग्रह करके यह वृष्टि का विशेषण भी हो सकता है। उन्होंने दो प्रकार से और भी विग्रह किया है--'धनुनिस्वनं तनोति तयते वा धनुनिस्वनंतत् स्फुरन्प्रकाशमानश्चासौ धनुनिस्वनं तच्च तस्य । अथवा स्फुरन्तो धनुनिस्वनी धनुः सिंहनादौ यस्य चासौ स एव घनो मेघस्तस्या शुगा शिघ्रगामिनी प्रौढा च या वृष्टिस्तया व्ययितस्य । शिखिपक्ष में--स्फुरन्ती इन्द्रधनुजिते येषु ते च घना स्तेषामाशुगा शीघ्रगामिनी प्रौढा, आशुगेन वायुना वा प्रौढा या वृष्टिस्तया व्ययितस्य । एक और भी सम्भावना की है--'निस्वनं तन्वन्तीति निस्वन ततः स्फुरद्धनुर्युक्ता निस्वन ततश्च ये घनी मेघा इति ।'