________________
११०
नंषधमहाकाव्यम्
+ शतृ + ङीप् + षष्ठी='प्रयान्त्याः ' के वर्तमानका लिक प्रयोगद्वारा श्री के प्रत्यागमन का संकेत किया है । मल्लिनाथ ने यहां संभावनालक्षक उपमा और उत्प्रेक्षा का निर्देश किया है। और चंद्रकलाकार ने अतिशयोक्ति-उपमा के अंगांगिभाव संकर का । विद्याधरने यहाँ अनुप्रास-उपमा-स्वभावोक्ति का संकर माना है।
न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः। इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्र शुरारवैः खलु ॥१२८।।
जीवातु--नेति । इयं वसुधा वासयोग्या निवासार्हा न, कुतः अङ्ग भोः ! यस्या वसुधाया उज्झितस्थितिः त्यक्तमर्यादः ईदृशः अनपराधपक्षिधारकः त्वं पतिः पालकः, इत्थं खगाः क्षिति प्रहाय नभ आश्रितास्तं नलमारवंरुच्चध्वनिभिराचुक्रुशुः खलु । उक्तरीत्या सनिन्दोपालम्भनं चक्रुरिवेत्युप्रेक्षा गम्या ॥ १२८ ॥
अन्वयः--'अङ्ग यस्याः ईदृशः उज्झितस्थितिः त्वं पतिः ( सा ) वसुधा बासयोग्या न'-इति क्षिति प्रहाय नमः आश्रिताः खगाः तम् आरवैः आचुक्रुशुः खलु।
हिन्दी-'ए गजा जिस घरती का ऐसा मर्यादा छोड़देनेवाला तू स्वामी है, वह धरती रहने याग्य नहीं है'-- इस प्रकार धरती को छोड़कर आकाश में उड़ गये पक्षी शब्द करते हुए मानो राजा की निंदा करने लगे।
टिप्पणी--जिस धरती का स्वामी यर्मादारहित आचरण करने लगे, धनधान्य से परिपूर्ण होने पर भी उस सोपद्रवा धरती पर सज्जन नहीं रहते, उस भरी-पूरी धरती से सूना आकाश ही मला । स्वभावतः उड़कर मँडराते-चिल्लाते हंसों के माध्यम से यह संभावना की गयी है । उत्प्रेक्षा अलंकार ॥१२८।।
न जातरूपच्छदजातरूपता द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । अवादि तेनाथ स मानसौकसा जनाधिनाथः करपञ्जरस्पृशा ॥१२९||
जीवात्--नेति । इयमीदृग्जातरूपच्छदैः सुवर्णपक्षः जातरूपता उत्पन्नसौन्दर्यत्वं द्विजस्य पक्षिणो न दृष्टा हिरण्मयः पक्षी न कुत्रापि दृष्ट इत्यर्थः । इति मुहुः स्तुवन् स जनाधिनाथः अथास्मिन्नन्तरे करपञ्जरस्पृशा तद्गतेन