Book Title: Naishadhiya Charitam
Author(s): Harsh Mahakavi, Sanadhya Shastri
Publisher: Krishnadas Academy Varanasi
View full book text
________________
नैषघमहाकाव्यम्
जीवातु - पृथ्विति । पृथु वर्त्तृलं च तस्याः नितम्बं करोतीति नितम्ब - कृन्नितम्वं कृतवान् विधिः ब्रह्मा मिहिरस्यन्दन शिल्पशिक्षया रविरथनिर्माणाभ्यासपाटवेन एककमेका कि 'एकादा किनिच्चासहाये' इति चकारात् कप्रत्ययः । तेन चक्रेण चरतीति तच्चारिणं मान्मथं रथं निर्मित्सति किमु ? सूर्यस्येव मन्मथस्यापि एकचक्रं रथं निर्मातुमिच्छति किमु ? इत्युत्प्रेक्षा । अन्यथा किमर्थमिदं नितम्बनिर्माणमिति भावः । मातेः सन्नन्ताल्लट् । 'सनिमीमे ' त्यादिना ईसादेशः, 'सस्यार्द्धधातुक' इति सकारस्य तकारः, 'अत्र लोपोsभ्यासस्ये' त्यभ्यासलोपः ।। ३६ ।।
३२
अन्वयः - पृथुवत्तु लतान्नितम्बकृत् विधिः किमु मिहिरस्यन्दन शिल्प शिक्षया एककचक्रचारिणं मान्मथं रथं निर्मित्सति ?
हिन्दी - ( दमयन्ती के ) विशाल और गोलाकार नितंब का निर्माता विधाता क्या सूर्य रथ के शिल्प के अभ्यास से एक ही चक्के पर चलनेवाला कामदेव का रथ बनाना चाहता है ?
टिप्पणी- दमयन्ती के वर्तुलाकार, विशाल नितंबस्थल को देखकर मदन प्रादुर्भाव हो जाता है, इस कारण कवि ने उसे 'मान्मथरथ' बताया । विधाता को सूर्यरथ के निर्माण का अभ्यास होने के कारण उसने शायद 'मान्मथरथ भी 'एकचक्रधारी' बनाना चाहा है । उत्प्रेक्षा ॥ ३६ ॥
तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धनदापत्यतपः फलस्तनीम् ॥ ३७ ॥
जीवातु -- तरुमिति । सुन्दरी दमस्वसा परिणाहिना विपुलेन ऊरुयुगेन रम्भां रम्भां नाम तरु परन्तरुमेव 'न लोके' त्यादिना षष्ठीप्रतिषेधः । जिष्णुः किमु ? किन्तु घनदापत्यस्य नलकूबरस्य तपसः फलस्तनीं फलभूतकुचां तां रम्भान्नाम तरुणीमपि जिष्णुरेव । ' रम्भाकदल्यप्सरसोरि" ति विश्वः । रम्भे इव रम्भाया इव चोरू यस्याः सा इत्युभयथा रम्भोरुरित्यर्थः ॥ ३७ ॥
अन्वयः -- सुन्दरी परिणाहिना ऊरुयुगेन परं रम्भां तरु किमु घनदापत्यतपः फलस्तनीं तां तरुणीम् अपि जिष्णुः एव ।

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284