Book Title: Naishadhiya Charitam
Author(s): Harsh Mahakavi, Sanadhya Shastri
Publisher: Krishnadas Academy Varanasi
View full book text
________________
४८
नैषधमहाकाव्यम् __ जीवातु-विषम इति । विपमः प्रतिकूलः कालकल दिग्भवः यमदिग्भवः प्राणहर इति भावः, पवनो दक्षिणमारुतः तद्विरहानलवता दमयन्तीविरहाग्निसमिधा तद्दाह्य नेत्यर्थः । मया मलये मलयाचले या अहिमण्डली सर्पसङ्घः तस्याः विषफूत्कारमय ऊहितस्तद्रूप इति तकित इत्यर्थः । लोके च 'अग्निरेघांसि फूत्कारवातेध्मायत' इति भावः । वतेति खेदे । विरहानलघसेतिरूपकोत्थापि. तेयं दक्षिणपवनस्य मलयाहिमण्डली फूत्कारत्वोत्प्रक्षेति संकरः ॥ ५७ ॥
अन्वयः-कालकलत्रदिग्भवः विषमः पवनः तद्विरहानलंघसा मग मलया हिमण्डली विषफूत्कारमयः ऊहित। बत !
हिन्दी-खेद कि यमराज की भार्यारूपा दक्षिण दिशा में उत्पन्न दुःसह पवन को उस ( दमयंती) के विरहानल के ईंधन मैंने मलयाचल की सपं मण्डली के विषभरे फूटकार-सदृश मानने की क्लिष्ट कल्पना की।
टिप्पणी-मलय का शीतल, मद, सुगन्ध समीर दमयंती को वियोगाग्नि में दग्ध होते नल को मलय-चन्दन-दृक्षों पर लिपटे नागों का फूत्कार-सदृश प्रतीत होता था । मल्लिनाथ के अनुसार रूपकोत्थापिता उत्प्रेक्षा होने से संकर, विद्याधर की दृष्टि में कायलिंग और रूपक अलंकार और पदार्थ में वाक्याथं प्रतिपादन से ओज गुण ।। ५७ ॥
प्रतिमासमसौ निशाकरः खग ! सङ्गच्छति यहिनाधिपम् । किमु तीव्रतरस्ततः करैर्मम दाहाय स धैर्यतस्करैः ? ॥ ५८॥ जीवात--प्रतिमासमिति । असौ निशा करो मासि मासि प्रतिमासम्प्रतिदर्शमित्यर्थः । वीप्सायामव्ययीभावः । दिनाधिपं सूर्य सङ्गच्छति प्राप्नोतीति यत्ततः प्राप्त', स निशाकरः तीव्रतरैरत एव धैर्यतस्करैर्मम धैर्यहारिभिः करैः सौरैः तत आनीतैः मम दाहाय सङ्गच्छतीत्यनुषङ्गः, किमुशब्द उत्प्रेक्षायाम् । अत्र सङ्गमनस्य दाहार्थत्वोत्प्रेक्षणात् फलोत्प्रेक्षा ॥ ५८ ॥
अन्वयः-खग, असौ निशाकरः प्रतिमासं यत् दिनाधिपं सङ्गच्छति किमु ततः सः तीव्रतरः धयंतस्करैः करः मम दाहाय?
हिन्दी-हे आकशचारी ( हंस ), यह निशाकर ( चंद्र ) प्रत्येक महीने

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284