________________
प्रथमः सर्गः
विरोध-उत्प्रेक्षा का संकर है । कुछ टीकाकार 'इव'--प्रयोग से उपमाउत्प्रेक्षा-विरोध का संकर मानते हैं ॥ १३ ॥
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा। तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥१४॥
जीवातु-तदिति । तस्य नलस्य ओजः तेजः प्रतापः इत्यर्थः, तस्य तथा तस्य नलस्य यशतस्य स्थितौ सत्तायाम् इमौ भानुविधू वृथा निरर्थकौ इति चित्ते यदा यदा करुते विवेचयतीत्यर्थः, विधिः तदा तदा परिवेषः परिधिः 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः। एव कैतवं छलं तस्मात् भानोः सूर्यस्य विधोरपि चन्द्रस्य च कुण्डलनाम् अतिरिक्ततासूचकवेष्टनमित्यर्थः, करोति अधिकाक्षरवर्जनार्थ लेखकादिवदिति भावः । विजितचन्द्राकौं अस्य कीर्तिप्रतापौ इति तात्पर्यम् । अत्र प्रकृतस्य परिवेषस्य प्रतिषेधेन अप्रकृतस्य कुण्डलनस्य स्थापनात् अपहनुतिरलङ्कारः, तदुक्तं दर्पणे 'प्रकृतं प्रतिषिद्धयान्यस्थापनं स्यादपहनुति'रिति । प्राचीनास्तु परिवेषमिषेण सूर्याचन्द्रमसोः कुण्डलनोत्प्रेक्षणात् सापह्नवोत्प्रेक्षा । सा च गम्या व्यञ्जकाप्रयोगादित्याहुः ॥ १४ ॥
अन्वयः-तदोजसः तद्यशसः इमौ वृथा स्थितौ इति विधिः यदा चित्त कुरुते, तदा परिवेषकतवात् मानोः विधोः अपि कुण्डलनां तनोति ।
हिन्दी-राजा नल के तेज और यश के रहते ये दोनों ( सूर्य, चन्द्र ) व्यथं हैं-विधाता जब-जब यह मन में करता ( विचारता) है, तब-तब परिवेष ( गोलघेरा, जो कभी सूर्य-चन्द्र के चारों ओर दीख पड़ता है ) के व्याज से सूर्य और चन्द्र पर कुण्डलना ( व्यर्थतासूचके रेखामंडल ) बना देता है । ___ टिप्पणो नल के तेज के रहते सूर्य निष्प्रयोजन है और यश के रहते चन्द्रमा। अर्थात् नल सूर्य से अधिक तेजस्वी है और चन्द्रिका से अधिक आह्लादिका उसकी कीर्ति है। विधि द्वारा सूर्य-चन्द्र पर कभी-कभी दीखनेवाली कुण्डलता खींच देना --प्रतिपादित करके कवि ने यही उत्प्रेक्षा की है। प्रकृत परिवेष के अप्रकृत कुण्डलता-कथन के आधार पर यहाँ अपहनुति अलंकार है, साहित्यविद्याधरी को भी यही स्थापना है । प्राचीन व्याख्याकारों ने यहां सापह्नवा गम्या उत्प्रेक्षा मानी है ॥ १४ ॥