Book Title: Naishadhiya Charitam
Author(s): Harsh Mahakavi, Sanadhya Shastri
Publisher: Krishnadas Academy Varanasi

View full book text
Previous | Next

Page 169
________________ प्रथमः सर्गः १०१ मानस्य पक्षान् धुवतः कम्पयतो मैनाकमहीभृतस्तदाख्यस्य पर्वतस्य सपक्षतां साम्यं ततानेत्युपमा ॥ ११६ ॥ अन्वयः-यदम्बुपरप्रतिबिम्बतायतिः मरुत्तरङ्गः तरलः तटद्रमः निमज्ज्य सतः पक्षान् घुवतः मैनाकमही मृतः सरक्षतां ततान । हिन्दी--जिस ( सरोवर ) के जल-प्रवाह में जिसकी दीर्घता प्रतिविम्बित हो रही थी, ऐसा वायु-प्रकंपित लहरों वाला तीरवर्ती वृक्ष पानी के भीतर छिपकर रहते मैनाक पर्वत की समानता का विस्तार कर रहा था । टिप्पणी-समुद्र के अन्तवर्ती मैनाक पर्वत के साम्य में तट-वृक्ष के प्रतिबिम्ब की कल्पना । उपमा ॥११६॥ (युग्मम् ) पयोधिलक्ष्मीमुपि केलिपल्वले रिम्सुहंसीकलनादसादरम् । स तत्र चित्र विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥ ११७ ॥ प्रियासु बालासु रतिक्षमासु च द्विपत्रितं पल्लवितञ्च बिभ्रतम् । स्मराजितं रागमहीरुहाङ्करं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥ ११८॥ जीवात् - पयोधीति । अथ च नैषधो निषधानां राजा नल:, 'जनपदशब्दात् क्षत्रियादजि' त्यञ् पयोधिलक्ष्मीमुषि तत्सदृश इत्यर्थः । अत्र के लिपल्वले क्रीडासरति रिरंसूनां रन्तुमिच्छूनां हंसीनां कलनादेषु सादरं सस्पृहं तत्रान्तिके तत्समीपे विचरन्तं चित्रमद्भतं हिरण्मयं सुवर्णमयं 'दाण्डिनायना'दिना निपातनात् साधुः । हंसमबोघि ददर्शेत्यर्थः । 'दीपजने'त्यादिना कर्त्तरि चिण् । पुनस्तमेव विशिनष्टि-प्रियास्विति । बालासु अरतिक्षमासु किन्त्वासन्नयौवनास्वित्यर्थः । अन्यथा रागाकुरासम्भवात् । रतिक्षमासु युवतीषु द्विविधासु प्रियासु विषये क्रमाञ्चञ्च्वोस्त्रोटयोः 'चञ्चुस्त्रोटिरुभे स्त्रियामि'त्यमरः । चरणद्वयस्य च मिषेण द्विपत्रितं सजातद्विपत्रं पल्लवितं सजातपल्लवञ्च चञ्च्वोर्द्वयोः सम्पुटितत्वे साम्याद् द्विपत्रित्वं चरणयोस्तु विभ्रमरागमयत्वेन पल्लवसाम्यात्पल्लवत्वं राजहंसानां लोहितचञ्चुचरणत्वात् तस्मिन् मिषेणेत्युक्त स्मराजितं स्मरेणव वृक्षरोपणेनोत्पादितमित्यर्थः । राग एव महीरुह

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284