________________
नैषधमहाकाव्यम् ___ जीवातु-प्रतीपेति । प्रतीपा: प्रतिकूलाः भूपा राजानः तैः विरुद्धधर्मः असमानाधिकरणधर्मः विपरीतवृत्तिमिरित्यर्थी, अपि ततः नलात् भिया भयेनेव हेतुना भेतृता स्वाश्रयभेदकत्वं परोपजाप इत्यर्थः । उज्झिता त्यक्ता किम् ? यद् यस्मात् स नलः ओजसा तेजसा अमित्रान् शत्रून् जयतीति तथोक्तः मित्रं सूर्य जयतीति तथाभूतः । अत्र यः खलु अमित्रजिन् स कथं मित्रजिदिति विरोधाभासः, परिहारस्तु पूर्वमुक्तः । तथा विचारेण पश्यतीति विचारदृक् चारैः गूढपुरुषः पश्यतीति चारदृक् । 'राजानश्चारचक्षुष' इति, 'चारैः पश्यन्ति राजान' इति च नीतिशास्त्रम् । अत्रापि यो विचारदृक् स कथं चारदृग् भवतीति विरोधाभासः, परिहारस्तु पूर्वमुक्तः । अवर्तत आसीत् । अपि विरोधे । सूर्यतेजसं चारदृशञ्च नलं ज्ञात्वा शत्रवो भयात् परस्परोपजातादिवरमावं तत्यजुरिति भावः । अत्र विरोधोत्प्रेक्षयोरङ्गाङ्गिभावः ॥ १३ ॥
अन्वयः-किं भिया प्रतीपभूपैः इव विरुद्धधर्मैः अपि ततः भेत्तृता उज्झिता? यत् सः ओजसा अमित्रजिद् ( अपि ) मित्रजित्, विचारदृक् अपि अविचारदृक् अवर्तत ।
हिन्दी-क्या डर से शत्रुनृपों के सदृश परस्पर विरोधी धर्मों ने भी उस ( नल ) से भेद-भाव छोड़ दिया था ? क्योंकि वह अपने तेज के कारण अमित्रजेता (शत्रुजयी ओर सूर्य को न जीतने वाला ) होकर भी मित्रता ( मित्रजयी और सूर्यजयी ) था और विचारदृक् (विवेक अथवा गुप्तचरों के द्वारा सूचना पाने वाला 'चारचक्षु') होकर भो अविचारदृक् ( अविवेकी और अचारचक्षु ) था।
टिप्पणी-इस श्लोक में 'विरोध' अलंकार है। अमित्रजित् (सूर्य का अजेता ) होकर भी कोई मित्रजित् ( सूर्यजयी ) कैसे हो सकता है ? विरोध के परिहारार्थ अर्थ हुआ शत्रुओं को जीतने वाला होकर भी तेज से सूर्य का जेता था, अर्थात् सूर्य से भी अधिक तेजस्वी था। इसी प्रकार विचारहक् ( विवेकी ) होकर भी राजा अविचारदृक् ( अविवेकी) कैसे हो सकता है ? परिहारार्थ है, राजा विवेकी था और गुप्तचरों द्वारा प्राप्त समाचारों के आधार पर सारा संसार हस्तामलकवत् प्रत्यक्ष करता था। मल्लिनाथ के अनुसार यहाँ