________________
प्रथमः सर्गः फ्लोक में सापह्नवा उत्प्रेक्षा मानते हैं, चंद्रकलाकार ने इसे अपह नुति-उत्प्रेक्षा को संसृष्टि कहा है ॥६२॥
अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुपक्तायतवल्गुवल्गया। उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥६॥
जीवातु-- अपीति । पुनः कथम्भूतं स्थितम् ? रयस्मये वेगप्रयुक्ताहङ्कारे प्रसभं प्रसह्य जितस्य प्रागेव विजितस्य गरुत्मतः मुखानुषक्ता वक्त्रलग्ना आयता दीर्घा वल्गू रम्या च या वल्गा मुखरज्जुः तया तन्मिषेणेत्यर्थः। द्विजिह्वानामहीनामभ्यवहारे आहारे यत् पौरुषे सर्पभक्षणपुरुषकारेऽपि प्रतिमल्लतां प्रतिद्वन्द्वितामुपेयिवांसं प्राप्तम् । तथा च गम्योत्प्रेक्षेयम् । 'उपेयिवाननाश्वाननूचानश्चेति क्वसुप्रत्ययान्तो निपातः ॥ ६३ ॥ __ अन्वयः-रयस्मये प्रसभं जितस्य गरुत्मतः द्विजिह्वाम्यवहारपौरुषे अपि मुखानुषक्तायतवल्गुवल्गया प्रतिमल्लताम् उपेयिवांसम् ""।
हिन्दी--वेग के दपं में बलात् विजित पक्षिराज गरुड के द्विजिह्वसों के भक्षणरूप पुरुपार्थ में भी मुह में लम्बी और शोभामयी लगाम लगी होने से ( गरुड की ) प्रतिभटता को प्राप्त होते ...।
टिप्पणी-नल की सवारी का घोड़ा गरुड़ क्या, मन से भी अधिक वेगवान् था; गति में वो उसने पक्षिराज को जीता ही था, इस पद्य में 'सर्पभक्षणपौरुष' में उसे जीता घोतित किया गया। मुखलग्ना वल्गा ही भक्षण किये जाते सर्प की प्रतिमान है । विद्याधर ने यहाँ पूर्ववत् सापह्नवा-उत्प्रेक्षा ही मानी है, मल्लिनाथ ने गम्या उत्प्रेक्षा और चंद्रकलाकार ने अतिशयोक्ति-उपमा की संसृष्टि ॥६३॥
स सिन्धुजं शीतमहस्सहोदरं हरन्तमच्चैःश्रवसः श्रियं हयम् । जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥६४॥
जीवातु-स इति । जिता अखिलाः क्ष्माभृतो भूपा भूधराश्च येन सः अनल्पलोचनो विशालाक्षः अन्यत्र बहुनेत्रः सहस्राक्ष इति यावत् । क्षितीपाकशासनः क्षितीन्द्रो नलः देवेन्द्रश्च सिन्धुजं सिन्धुदेशोद्भवञ्च समुद्रोद्भवञ्च 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामि'त्यमरः । शीतमहःसहोदरं चन्द्र