________________
प्रथमः सर्गः
७३
टिप्पणी केवड़े की कलिका को अत्यन्त उद्दीपन माना जाता है, मान्यता है कामांध नर-नारी उसे देखकर उचितानुचित का मान भूल जाते हैं, केवड़े की कली देखकर उनका धैर्य भंग होता है और पत्र-दर्शन से हृदय विदीर्ण । उपमा-रूपक का संकर ॥८०॥
धनुर्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तव धूलिहस्तयन् । प्रसनधन्वा शरसाकरोति मामिति धाऽऽक श्यत तेन कैतकम् ।।८१॥
जीवातु--धनुरिति । कैतक ! प्रसून धन्वा धनुर्यस्येति प्रसूनधन्वा पुष्पचापः । 'वा संज्ञायामि' त्यवङादेशः । अत एव धनुषो मधुना मकरन्देन स्विन्नकरः आर्द्रपाणिः सन् अत एव परागैः रजोभिः धूलिहस्तयन् पुनः पुनः धूल्युद्भावितहस्तमात्मानं कुर्वन् अन्यथा धनुःस्रसनादिति भावः, तत्करोतेय॑न्ताल्लट: शत्रादेशः । अतिभीमजापरमतिमात्रं दमयन्त्यासक्तं मां शरसात् शराधीनङ्करोति, 'तदधीने च' इति सातिप्रत्ययः, अन्यथा स्रस्तचापः स मां किं कुर्यादिति भावः । इतीत्थं श्लोकत्रयोक्तिरिति तेन राजा क्रुधा कैतकमाक्रुश्यत अपराधोद्धाटने अघोष्यतेत्यर्थः ।। ८१ ॥
अन्वयः--धनुर्मधुस्विन्नकरः अपि प्रसूनधन्वा तव परागः धूलिहस्तयन्, भीमजापरं मां शरसात्करोति-इति तेन क्रुधा केतकम् अक्रुश्यत ।
हिन्दी- उस ( नल ) ने क्रोधपूर्वक इसलिए केवड़े को कोसा कि फूलों के धनुष से टपकते मधु से गीला हाथ होने पर भी पुष्पधन्वा काम तेरे पराग की धूलि हाथ में ( चिकनापन मिटाने के लिए, जिससे बाण फिसल न जाय ) लगा कर ही भीमपुत्री-परायण मुझे अपने बाण का आखेट बना पाता है ।
टिप्पणी-इस प्रकार तीन श्लोकों में कामोद्दीपक केतक-पुष्प का वर्णन किया गया। अतिशयोक्ति अलंकार ।।८।।
विदर्भसुभ्र स्तनतुङ्गताप्तये घटानिवापश्यदलं तपस्यतः । फलानि धूमस्य धयानधोमखान् स दाडिमे दोहदधूपिनि द्रु मे ॥८२।।
जीवातु-विदर्भेति । 'तरुगुल्मलतादीनामकाले कुशलः कृतम् । पुष्पादुत्पादितं द्रव्यं दोहदं स्यात्तु तक्रिया ।।' इति शब्दार्णवे। दोहदश्वासी घूपश्च