Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना अध्यात्मरतिः, शब्दाद्यशेषविषयरतिव्युपरमे तद्रतेरेवावशेषात्, आसीनः, स्वभावातिरिक्तस्पृहाशून्यत्वात्, बलादृष्ट्याविर्भावात्, तथा च तदनुभावः - नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते / तदभावाच्च सर्वत्र स्थितमेव सुखासनम् - इति (योगदृष्टिसमुच्चये)। अत एव पूर्णः, स्वतत्सतत्त्वावगमात्, स्वरूप आनेयत्वापास्यत्वयोरभावाच्च, तथा चोपनिषत् - ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते / पूर्णस्य पूर्णमादाय पूर्वमेवावशिष्यते - इति (मन्त्रिकोपनिषदि) / अत एव पावनमानसः, न्यूनत्वभ्रमस्यैवाशेषमनःकालुष्यनिबन्धनत्वात्, अत एव प्राप्तानुत्तमविश्रान्तिः, आत्मविश्रमतोऽप्युत्तरविश्रमस्याभावात्, परमार्थतस्तन्मात्रत्वाद्विश्रमस्य, अपरस्य विचार्यमाणस्य खेदमात्रत्व- 2 पर्यवसानात् / अत एवासौ इह न किञ्चिद् वाञ्छति, प्राप्तव्याप्रेक्षणात्, तदाह - स्वभावलाभात्किमपि प्राप्तव्यं / नावशिष्यते / इत्यात्मैश्वर्यसम्पन्नो नि:स्पृहो जायते मुनिः - इति (ज्ञानसारे)। एवञ्च यो गतस्नेहो जीवति, स्वरूपभिन्नस्नेहक्रियाकर्मानुपलब्धेः केवलस्य कतुरेवावशिष्टत्वात्, स जीवन्मुक्त उच्यते, ईदृशस्यापि तत्त्वाभावेऽनीदृशस्य तु सुतरां तत्त्वविरहाद्वन्ध्यापुत्राभाववत्तदत्यन्ताभावप्रसक्तेः / एतदेव लक्ष्यं लक्षणान्तरेण लक्षयति संवेद्येन हृदाकाशे, मनागपि न लिप्यते / यस्यासावजडा संवित्, स जीवन्मुक्त उच्यते // 2-48 // 000000000000000000

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142